Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २६८॥
।। २६९॥
॥ २७० ॥
।। २७१ ॥
॥ २७२ ।।
|| २७३ ॥
दयानुकम्पा करुणा-नुक्रोशश्च कृपा धुणा। प्रसन्नता प्रसत्तिश्च, प्रसादोऽनुग्रहो हितम् भावो मतमभिप्राय-श्छन्द आकूत आशयः । शीलं स्वभावः सहजो, निसर्गः प्रकृती रुचिः आश्चर्यमद्भुतं चित्रं, विस्मयश्चोद्यमित्यपि। कौतूहलं च कुतुकं, कौतुकं च कुतूहलम् लोभस्तृष्णा स्पृहा लिप्सा, काङ्क्षा स्नेहा च लालसा। कामस्तर्षोऽभिलाषस्तृ-डिच्छा वाञ्छा मनोरथः गर्वोऽभिमानोऽहङ्कारो, मानश्चित्तसमुन्नतिः । हठो मदः स्मयो दर्प, औद्धत्यमवलिप्तता कोपः क्रोधोऽमर्षरोषौ, प्रतिषो मन्युरुट क्रुधः । ईर्ष्यासूयाभिषङ्गश्च, संरभोऽक्षान्तिरक्षमा कैतवं कपटं दम्भः, कूटं छद्मोपधिस्छलम् । व्यपदेशो मिषं व्याज, निभं लक्ष्यं बलं च तत् माया तु शठता शाठ्यं, वञ्चनं विप्रतारणम् । शङ्कातकौ दरस्त्रासो, भीतिीः साध्वसं भयम् निद्रा तन्द्रा प्रमीला च, स्वापः संवेशसंलपौ । उपांशु छनमेकान्तं, विचित्कं विजनं रह: प्रस्तावोऽवसरो वेला, वारश्च समयः क्षणः । आगोऽपराधो मन्तुश्च, व्यलीकं विप्रियाहिते विप्रलम्भो विप्रयोगो, वियोगो विरह: स्मृतः । रोदनं रुदितं क्रन्दो, विलाप: परिदेवनम् बाष्पोऽस्रमश्रु नेत्राम्बु, धर्मः स्वेदः श्रमाम्बु च । पुलकः कण्टको रोम, हर्षो रोमाञ्च इत्यपि
॥ २७४ ॥
।। २७५ ॥
॥ २७६ ॥
॥ २७७ ।।
॥ २७८ ॥
|| २७९ ॥
350
For Private And Personal Use Only

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428