Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 367
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २४५ ॥ ॥ २४६ ॥ चूर्णानि वासयोगाः स्युः , पिष्टान्तः पटवासकः । वस्त्रादेर्यः सुगन्धाद्यैः, संस्कारः सोऽधिवासनम् आमोदश्च परिमलो, गन्धो वासो विमर्दजः । इष्टगन्धिः सुगन्धि: स्यात्, सुरभिर्घाणतर्पण: कुङ्कुमं घुसृणं वर्णं, रक्तं काश्मीरजन्म च । श्रीखण्डो मलयजश्च, गोशीर्षं चन्दनं स्मृतम् कर्पूरो घनसारश्च, चन्द्राख्यो हिमवालुका । कस्तूरिका मृगमदो, मृगनाभिर्मुगाण्डकः कस्तूरी गन्धधूली च, मदनी मृगनाभिजा। ॥ २४७ ॥ ॥ २४८ ॥ ........ ।। २४९ ॥ ॥ २५० ॥ ।। २५१॥ ।। २५२॥ कृष्णागुरु: काकतुण्डो, राजा/ वंशिकागुरु । चोवाद्वयं तस्य सत्वं, तद्भूपो देववल्लभः परिकर्माङ्गसंस्कारो, मण्डनं च प्रसाधनम् । दर्पणो मुकुरादर्शी, व्यजनं तालवृन्तकम् शोभा कान्तिविभूषा श्रीलक्ष्मीश्छाया धुतिर्छविः । राढाभिख्या च लावण्यं, सुषमा विभ्रमोऽपि च ॥ इत्यङ्गवर्गः ॥ मन्दिरं सदनं सद्म, निलयो भवनं गृहम् । ओको निवास आवासो, धिष्ण्यं धाम निकेतनम् आगारं वेश्म वसतिर्निशान्तं शरणं क्षयः । प्रासाद आलय: सौधं, हर्म्य गेहं कूटाश्रयौ गर्भागारोऽपवरकः, मण्डपो जनताश्रयः । भाण्डागारः कोशकौषौ, प्राङ्गणं चत्वराजिरे ॥ २५३ ॥ ॥ २५४॥ ॥ २५५ ॥ ૩૫૮ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428