Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २३३ ॥
॥ २३४ ॥
॥ २३५ ॥
।। २३६ ॥
॥ २३७ ॥
॥ २३८॥
ग्रैवेयकण्ठाभरणे, कण्ठसूत्रं च कण्ठिका। हारो मुक्तावली मुक्ता-माला मुक्ताकलापकम् हारमध्यमणिः प्रोक्तो, नायकस्तरलोऽपि च । केयूरमङ्गदं बाहु-रक्षकं बाहुभूषणम् कटको वलयावापौ, कङ्कणं करभूषणम् । ऊर्मिका मुद्रिका मुद्रा, ऽभिज्ञानं चाङ्गुलीयकम् रशना मेखला काञ्ची, कलापश्चापि सप्तकी । कटीसूत्रं सारसनं, किङ्किणी क्षुद्रघण्टिका मञ्जीरं पादकटकं, तुलाकोटिश्च नूपुरम् । हंसकं शिञ्जिनी चेति, यावकोऽलक्तकः स्मृतः माला स्रग् दाम माल्यं च, स्नानं मज्जनमाप्लवः । चार्चिक्यं समालभनं, अङ्गरागो विलेपनम् अंशुकं वसनं वस्त्रं, वासश्चीवरमम्बरम् । पटश्च सिचयश्चेलं, वस्त्रस्यान्तोञ्चलः स्मृतः क्षौमं दुकूलं दुगूलं, पट्टकूलं पटोत्तमम् । वेषो नेपथ्यमाकल्पं, उष्णीषो मूर्धवेष्टनम् प्रावार उत्तरासंगो, वैकक्षं वृतिकापि च । परिधानं वेष्टनकं, कच्छा तत्पश्चिमाञ्चलम् कक्षापटस्तु कौपीनं, नक्तक: कर्पटोऽपि च । प्रच्छादनं प्रावरणं, संव्यानं चोत्तरीयकम् कूर्पासः कञ्चुकश्चैव, चोल: कञ्चलिकाङ्गिका। चण्डातकं चलनकं, शाटी चोटी च शाटिका अन्तरीयं निवसनं, परिधानमधोंशुकम् । नीवी तद्वन्धनं ग्रन्थिः, प्रालम्बं झूम्बणं समे
।। २३९ ॥
॥ २४०॥
॥ २४१॥
॥ २४२॥
।। २४३ ॥
|| २४४ ॥
3५७
For Private And Personal Use Only

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428