Book Title: Shastra Sandeshmala Part 22
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 364
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org केशात्कलापरचना, पाशभारोच्चया अपि । कबरी वेणिका वेणी, धम्मिला गुम्फिताः कचा: > केशेषु वर्त्म सीमन्तः कुरुलो भ्रमरालकः । शिखा शिखण्डिका चूडा, बालानं काकपक्षकम् मुखकेशाः श्मश्रु कूर्च:, लोमा रोम तनूरुहम् । रोमावली रोमलता, रोमराजिर्हदूदरे Acharya Shri Kailassagarsuri Gyanmandir मुखं तु वदनं वक्त्रं, तुण्डमास्यं तथाननम् । ललाटमलिकं भालं, गोध्यलीके ललाटिका कर्णः श्रोत्रं श्रवणं च शब्दग्राहः श्रुतिः श्रवः । नकं तु नासिका नाशा, घ्राणं घोणा च शिङ्घिनी नयनं लोचनं नेत्र -मीक्षणं चक्षुरम्बुकम् । अक्षि दृग्दृष्टिरस्यान्त - स्तारका च कनीनिका अर्धदृक्वीक्षणं काक्षः, कटाक्षोऽपाङ्गदर्शनम् । कोधोद्ध्रुवो विकारो यो, भृकुटिर्भुकुटीश्च सा पक्ष्म स्यान्नेत्ररोमाणि भूरू (ध: ? ) व रोमपद्धतिः । गल्लो गण्डो कपोलश्च, चिबुकं त्वधरादयः ओष्ठोऽधरो दन्तवस्त्रं, तथा च रदनच्छदः । रदना दशना दन्ता, द्विजा दंशा रदा अपि जिह्वा रसज्ञा रसना, कण्ठो निगरणो गलः । अंशः स्कन्धो भुजशिरः, बाहुर्बाहा च दोर्भुजः हस्तः करः शयः पाणिः, पञ्चशाखश्च स स्मृतः । अङ्गुल्यः करशाखाः स्युः, तथाङ्गुष्ठाङ्गुलौ समौ कामाङ्कुशो महाराज:,, करजो नखरो नखः । करशूक: कररुहो, भुजाकण्टः पुनर्भवः उपय For Private And Personal Use Only ॥ २०९ ॥ ॥। २१० ॥ ॥ २११ ॥ ॥ २१२ ॥ ॥ २१३ ॥ ॥ २१४ ॥ ।। २१५ ।। ॥ २१६ ॥ ॥ २१७ ॥ ।। २१८ ॥ ॥ २१० ॥ ॥ २२० ॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428