SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २३३ ॥ ॥ २३४ ॥ ॥ २३५ ॥ ।। २३६ ॥ ॥ २३७ ॥ ॥ २३८॥ ग्रैवेयकण्ठाभरणे, कण्ठसूत्रं च कण्ठिका। हारो मुक्तावली मुक्ता-माला मुक्ताकलापकम् हारमध्यमणिः प्रोक्तो, नायकस्तरलोऽपि च । केयूरमङ्गदं बाहु-रक्षकं बाहुभूषणम् कटको वलयावापौ, कङ्कणं करभूषणम् । ऊर्मिका मुद्रिका मुद्रा, ऽभिज्ञानं चाङ्गुलीयकम् रशना मेखला काञ्ची, कलापश्चापि सप्तकी । कटीसूत्रं सारसनं, किङ्किणी क्षुद्रघण्टिका मञ्जीरं पादकटकं, तुलाकोटिश्च नूपुरम् । हंसकं शिञ्जिनी चेति, यावकोऽलक्तकः स्मृतः माला स्रग् दाम माल्यं च, स्नानं मज्जनमाप्लवः । चार्चिक्यं समालभनं, अङ्गरागो विलेपनम् अंशुकं वसनं वस्त्रं, वासश्चीवरमम्बरम् । पटश्च सिचयश्चेलं, वस्त्रस्यान्तोञ्चलः स्मृतः क्षौमं दुकूलं दुगूलं, पट्टकूलं पटोत्तमम् । वेषो नेपथ्यमाकल्पं, उष्णीषो मूर्धवेष्टनम् प्रावार उत्तरासंगो, वैकक्षं वृतिकापि च । परिधानं वेष्टनकं, कच्छा तत्पश्चिमाञ्चलम् कक्षापटस्तु कौपीनं, नक्तक: कर्पटोऽपि च । प्रच्छादनं प्रावरणं, संव्यानं चोत्तरीयकम् कूर्पासः कञ्चुकश्चैव, चोल: कञ्चलिकाङ्गिका। चण्डातकं चलनकं, शाटी चोटी च शाटिका अन्तरीयं निवसनं, परिधानमधोंशुकम् । नीवी तद्वन्धनं ग्रन्थिः, प्रालम्बं झूम्बणं समे ।। २३९ ॥ ॥ २४०॥ ॥ २४१॥ ॥ २४२॥ ।। २४३ ॥ || २४४ ॥ 3५७ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy