________________
Shri Mahavir Jain Aradhana Kendra
चामीकरं शातकौम्भं गाङ्गेयं भर्म हाटकम् । कार्त्तस्वरं जातरूपं, कलधौतं च कर्बुरम् तपनीयं च कल्याणं, रुक्मं जाम्बूनदं वसु । अष्टापदं भूरिचन्द्रो, महारजतभूत्तमे दुर्वर्णं रजतं रूप्यं, तारं खर्जूरमित्यपि । रत्नं वसु मणिस्तस्य भेदा मरकतादयः वैडूर्यवज्रमाणिक्य-नीलमौक्तिकविद्रुमाः । द्रव्यं स्वं द्रविणं वित्तं द्युम्नं रा विभवो धनम् अर्थो लक्ष्मीः स्वापतेयं रिक्थमृद्धं तथा वसु । भूतिर्विभूतिरैश्वर्य-मणिमादिकमष्टधा
"
2
www.kobatirth.org
"
३५२
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १७६ ॥
॥ १७७ ॥
॥ १७८ ॥
अणिमा महिमा चैव, गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं, वशित्वं चाष्टसिद्धयः महापद्मस्तथा पद्मः, शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च, चर्चाश्च निधयो नव
॥ इति श्रीधरावर्गः ॥
अस्यां श्रीनामामालायां, हर्षकीर्तिकवेः कृतौ । देवव्योमधरावर्षैः काण्डोऽयं प्रथमोऽजनि
इति श्रीमन्नागपुरीयतपागच्छाधिराज श्रीहर्षकीर्तिसूरि विरचितायां शारदीयाभिधायां लघुनाममालायां प्रथमः काण्डः समाप्तः ॥ मनुष्यो मानवो मर्त्यो, मनुजो मानुषो नरः । ना विट् पञ्चजनो भूस्पृक्, पुरुषः पूरुषः पुमान् स्त्री नारी वनिता योषा, ललना महिलाऽबला । कामिनी भामिनी रामा, रमणी च नितम्बिनी
॥ १७९
॥ १८० ॥
॥ १८१ ॥
॥ १८२ ॥
11 3 11
॥ १८३ ॥
॥ १८४ ॥