________________
आगम
(४४)
प्रत
सूत्रांक
॥४४॥
दीप
अनुक्रम [४६]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [-] /गाथा ||४४|| -
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीष्टत्तिः
॥ ५८ ॥
शिष्योऽपि यो व्याख्यानप्रबन्धावसरेऽकाण्ड एव क्षुद्रपृच्छादिभिः कलहविकवादिभिर्वाऽऽत्मनः परेषां चानुयोगश्रवणविघातमाधत्ते स महिषसमानः, स चैकान्तेनायोग्यः, उक्तं च- "तेयमविन पियइ महिसो न य जूहं पिवति लोलियं उदयं । विग्गहविकहाहि तहा अथकपुच्छाहि य कुसीसो ॥१॥ ८ ॥ मेषोदाहरणभावना-यथा मेयो वदनस्य तनुत्वात् स्वयं च निभृतात्मा गोष्पदमात्रस्थितमपि जलमफलपीकुर्वन् पिवति तथा शिष्योऽपि यः पदमात्रमपि विनयपुरस्सरमाचार्यचित्तं प्रसादयन् पृच्छति स मेपसमानः, स चैकान्तेन योग्यः ९ ॥ मसकदृष्टान्तभावना-यः शिष्यो मसक इव जात्यादिदोषानुद्घट्टयन् गुरोर्मनसि व्यथामुत्पादयति स मसकसमानः स चायोग्यः १० ॥ जलौकादृष्टान्तभावना-यथा जलौकाः शरीरमदुन्वती रुधिरमाकर्षति तथा शिष्योऽपि यो गुरुमदुन्वन् श्रुतज्ञानं पिवति स जलौकासमानः, उक्तं च- "जैलुगा व अदूर्मितो पियद सुसीसोऽवि सुयनाणं ।” ११ ॥ विडालीदृष्टान्त भावना प्रथा विडाली भाजनसंस्थं क्षीरं भूमौ विनिपात्य पिवति, तथादुष्टखभावत्वाद्, एवं शिष्योऽपि यो विनयकरणादिहीनतया न साक्षाद् गुरुसमीपे गत्वा शृणोति, किन्तु व्याख्यानादुत्थितेभ्यः केभ्यश्चित् स विडालीसमानः स चायोग्यः १२ ॥ तथा जाहकः- तिर्यगविशेषः, तत्र दृष्टान्तभावना - प्रथा जाहकः स्तोकं २ क्षीरं पीत्वा पार्श्वणि लेढि तथा शिष्योऽपि यः पूर्व ७४ ॥ ५८ ॥
१ खयमपि न पिबति महिषो न च यूथं पिबति लोडितमुदकम् । विप्रयिकवादिभिस्तथाऽकाण्डपृच्छादिमिव कुशिष्यः ॥१॥] २ जलौका इव अदुन्वन् पिबति शिष्योऽपि श्रुतज्ञानम् #
Education Internation
For Parts Only
~ 127~
१५
मेषमुसक
जलौकाबिडालीजाहकदृष्टान्वाः उपनयाच. १३
२०
२५