Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [५०-५१]/गाथा ||८१...|| .............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
नन्दीपतिः
[५०-५१]
दीप
श्रीमलय- कादिसदृशा या आख्यायिकादयः पञ्चाशलक्षाधिककविंशकोटिशतप्रमाणास्ता अस्मात्पञ्चविंशतिकोटिशतप्रमाणाद्राशेः व्याख्यागिरीया शोध्यन्ते, ततः शेषा अपुनरुक्ता अर्द्धचतुर्थाः कथानककोव्यो भवन्ति, तथा चाह-'एवमेव' उक्तप्रकारेणैव गुणिते ही
धिकार:
ज्ञाताशोधने चकृते 'सपूर्वापरण' पूर्वश्रुतस्कन्धापरश्रुतस्कन्धकथाः समुदिता अपुनरुका अडुट्ठाओंति अर्द्धचतुर्थाः कथानक-12
धिकार: ॥२३१॥
कोट्यो भवन्तीयाख्यातं तीर्थकरगणधरैः, आह च टीकाकृत-"पणवीस कोडीसयं एत्थ य समलक्षणाइगा जम्हा ||४.५०-५१ नवनायासम्बद्धा अक्खाइयमाइया तेणं ॥१॥ ता सोहिजंति फुडं इमाओ रासीउ वेगलाणं तु । पुणरुत्तवज्जियाणं पमाणमेयं विनिहिडें ॥२॥" तथा 'नायाधम्मकहाणं परित्ता वायणा' इत्यादि सर्व प्राग्वद्भावनीयं यावन्निगमनं,
नवरं सद्ध्येयानि पदसहस्राणि पदाग्रेण-पदपरिमाणेन, तानि च पञ्च लक्षाः षट्सप्ततिः सहस्राः, पदमपि चात्रौपसIMIनिकै नैपातिकं नामिकमाख्याति मिथं च येदितव्यं, तथा चाह चर्णिकृत्-"पयग्गेणंति उबसग्गपर्य निवाय|पयं नामियपर्य अक्खाइयपयं मिस्सपयं च पए पए अधिकिच पंच लक्खा छापत्तरिसहस्सा पयग्गेणं भवंति" अथवेह पदं सूत्रालापकरूपमुपगृह्यते, ततस्तथारूपपदापेक्षया सङ्ख्येयानि पदसहस्राणि भवन्ति, न लक्षाः, आह च चूर्णिकृत्-"अहवा सुत्तालावगपयग्गेणं संखेजाई पयसहस्साई भवंति" एवमुत्तरत्रापि भावनीयं ॥६॥
॥२३॥ से किं तं उवासगदसाओ?; उवासगदसासु णं समणोवासयाणं नगराई उजाणाई चेइआई २५ वणसंडाइं समोसरणाइं रायाणो अम्मापियरो धम्मायरिआ धम्मकहाओ इहलोइअपरलो.
अनुक्रम [१४३
-१४४]
उपासकदशा-अंग सूत्रस्य शास्त्रिय परिचय: प्रस्तुयते
~473~

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528