Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं [१९]/गाथा ||८६-९०|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलय
गिरीया
नन्दीवृचिः
श्रुतभेदाः श्रुतलाभः बुद्धिगुणो अनुयोगश्च सू. ५९ गा.८६-९०
॥२४९॥
अक्खर स्त्री सम्म साइ खलु सपाजवसि च । गमिअं अंगपविटुं सत्तवि एए सपडिव- क्खा ॥ ८६ ॥ आगमसत्थग्ग्गहणं जंबुद्धिगुणेहि अट्टहिं दिटुं । विति सुअनाणलंभं तं पुठवविसारया धीरा ॥ ८७ ॥ सुस्सूसइ १ पडिपुच्छइ २. सुणेइ ३ गिण्हइ अ ४ ईहए याऽवि ५। तत्तो. अपोहए वा ६ धारे ७ करेड़ वा सम्म ८॥८८॥ मूअं हुंकारं वा बाढकार पडिपुच्छ, वीमंसा । तत्तो पसंगपारायणं च परिणिट्र सत्तमए॥.८९ ॥ सुत्तत्थो खल्लु पढमो बीओ निज्जुतिमीसिओ भणिओ। तइओ य निरवसेसो एस विही होइ अणुओगे ॥. ९०.॥ से तं अंगपविटुं, से तं सुअनाणं, से तं परोक्खनाणं, से तं नंदी॥ ('नंदी) समत्ता ॥ (सू० ५९) । 'अक्सरसन्नी'त्यादि, गतार्था, नपरं सप्ताप्येते पक्षाः सप्रतिपक्षाः, ते चैवम्-अक्षरश्रुतमनक्षरश्रुतमित्यादि, इदं च श्रुतज्ञानं सातिशयरवकल्पं प्रायो गुवधीनं च ततो विनेयजनानुग्रहार्थ यो यथा चास लाभस्तं तथा दर्शयति-'आ
गमे त्यादि, आ-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थितप्ररूपणारूपया. गम्यन्ते-परिहाच्छिद्यन्तेऽर्था येन स आगमः, स चैवं व्युत्पत्त्या अपधिवलादिलक्षणोऽपि भवति ततस्तववच्छेदार्थ विशेषणान्तर
माह-शाने ति शिष्यतेऽनेनेति शास्त्रमागमरूपं शास्त्रमागमशास्त्रं, आगमग्रहणेन पष्टितन्त्रादिकुशासव्यवच्छेदः,
[१५५
॥२४९॥
-१५७]
२५
Baitaram.org
~509~

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528