Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [१८]/गाथा ||८५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रता
सूत्राक
[५८]
||८||
SECORRESS
कहद इव वाचनादिप्रदानेऽपि अक्षय-नास्य क्षयोऽस्तीत्यक्षयमक्षयत्वादेव च अव्ययं मानुषोत्तराद्वहिः समुद्रवत् , अव्य
द्वादशायत्वादेव सदैव प्रमाणेऽवस्थितं जम्बूद्वीपादिवत् , एवं च सदाऽवस्थानेन चिन्यमानं नित्यमाकाशवत् , साम्प्रतमत्रैव याआरादृष्टान्तमाह-'से जहानामे'त्यादि, तद्यथानाम पञ्चास्तिकायाः-धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि पूर्ववत् , धनाविराध'एवमेवे'त्यादि निगमनं निगदसिद्धं । से समासओं' इत्यादि, तद्वादशाकं समासतश्चतुर्विध प्रज्ञप्त, तद्यथा-द्रव्यतः11
कानाफले क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'ण'मिति वाक्यालङ्कारे श्रुतज्ञानी उपयुक्तः सर्वद्न्याणि जानाति पश्यति,
खरूपं च ट्र तत्राह-ननु पश्यतीति कथं ?, न हि थुतज्ञानी श्रुतज्ञानज्ञेयानि सकलानि वस्तूनि पश्यति, नैप दोषः, उपमाया|
अत्र विवक्षितत्वात् , पश्यतीव पश्यति, तथाहि-मेर्वादीन् पदार्थानदृष्टानप्याचार्यः शिष्येभ्य आलिख्य दर्शयति तत|स्तेषां श्रोतृणामेवं बुद्धिरुपजायते भगवानेष-गणी साक्षात्पश्यन्निव व्याचष्टे इति, एवं क्षेत्रादिष्वपि भावनीयं, ततो 3 न कश्चिद्दोषः, अन्ये तु न पश्यतीति पठन्ति, तत्र चोयस्थानवकाश एव, श्रुतज्ञानी चेहाभिन्नदशपूर्वधरादिश्रुतकेवली परिगृह्यते, तस्यैव नियमतः श्रुतज्ञानवलेन सर्वद्रव्यादिपरिज्ञानसम्भवात् , तदारतस्तु ये श्रुतज्ञानिनस्ते सर्वद्रब्यादिपरिज्ञाने भजनीयाः, केचित्सर्वद्रव्यादि जानन्ति केचिन्नेति भावः, इत्थम्भूता च भजना मतिवैचित्र्याद्वेदितन्या, आह च चूर्णिकृत्-"आरओ पुण जे सुखनाणी ते सव्वदचनाणपासणासु भइया, सा य भयणा मइविस-18 सओ जाणियवत्ति ।” सम्प्रति सङ्ग्रहगाथामाह
दीप अनुक्रम [१५५-१५७]
~508~

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528