Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 506
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............. मूलं [५८]/गाथा ||८५|| ........... ....................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: NDAL प्रता सूत्राक [५८] ||८|| परमाणुषणुकादयः, भव्या-अनादिषारिणामिकसिद्धिगममयोग्यतायुक्ताः, तद्विपरीता अभव्याः, सिद्धा अपगलकर्मम THद्वादशालकलङ्काः, असिद्धाः संसारिणः, एते सर्वेऽप्यनन्ताः प्रशसार, इह भस्वाभन्यानामानन्येऽभिहितेऽपिः यत्पुनरसिद्धा | अनता इसभिहितं तत्सिद्धेभ्यः संसारिणामनन्तगुणताख्यापनार्थ । सम्प्रति द्वादशाशविराधनाफलं त्रैकालिकमुपदर्श-धिनाविराधयति-'इयोदय'मित्यादि, इत्येतद् द्वादशाहं गणिपिटकमतीते कालेऽनन्ता जीवा आज्ञया-यथोक्ताज्ञापरिपालना नाफलं खरूपंच भावतो विराध्य चतुरन्तं संसारकान्तारं-विविधशारीरमानसानेकदुःखविटपिशतसहस्रदुस्तरं भवगहनं 'अणुपरियट्टिा vies सू.५८ अनुपरावृत्तवन्त आसन् , इह द्वादशा सूत्रार्थोभयभेदेन त्रिविधं, द्वादशाङ्गमेव चाऽऽज्ञा, आज्ञाप्यते. जन्तुगणो हितप्रवृत्ती यया साऽऽज्ञेतिय्युत्पत्तो, ततश्चाशा त्रिविया, तद्यथा-सूत्राज्ञा अर्थाज्ञा उभयाज्ञा च, सम्प्रति असूपामाज्ञानां विराधनाश्चिन्त्यन्ते-तत्र यदाऽभिनिवेशवशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना, सा च यथा जमा: लिप्रभृतीनां, यदा त्वभिनिवेशवशतोऽन्यथा द्वादशानार्थः प्ररूपयति तदाऽर्थाज्ञाविराधना, सा च गोछामाहिलादी-18 नाममसेया, यदा पुनरमिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थ च.बिकुट्टयति तदाद उभयाज्ञाविराधना, सा च दीर्घसंसारिणामभव्यानां चानेकेषां विज्ञेया; अथवा पञ्चविधाचारपरिपालनशीलस परोपकारकरणकतत्परस्य गुरोहितोपदेशवचनं आज्ञा, तामन्यथा समाचरन् परमार्थतो द्वादशाझं विराधयति, तथा चाह चूर्णिकृत्-'अहवा आणत्ति पञ्चविहायारायरणसीलस्स गुरुणो हियोवएसक्यणं आणा, तमन्नहा आयरतण ११३ दीप अनुक्रम [१५५-१५७] Mirmanasurary.org ~506~

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528