Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 512
________________ आगम (४४) प्रत (परिशिष्ठ) सूत्रांक [8] दीप (परिशिष्ठ) अनुक्रम [१] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) [ अनुज्ञा- नन्दी] मूलं [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः ॥ ४ ॥ अर्हन्तो मङ्गलं मे स्युः, सिद्धाश्च मम मङ्गलम् । साधवो मङ्गलं सम्यग् जैनो धर्म्मश्च मङ्गलम् ||५||" इति श्रीमलयगिरिविरचिता नन्द्यध्ययनटीका समाप्ता ॥ श्रीरस्तु । (ग्रन्थानं ७७३२ ) इति सूरिपुरन्दर श्रीमन्मलयगिरिविरचिता नन्द्यध्ययनटीका परिसमाप्तिमगमत् ॥ प्रशस्तिः अनुज्ञा च अत्र नन्दीसूत्र मूलं एवं वृत्तिः परिसमाप्ता: ~ 512~

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528