Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 514
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .............................. [अनुज्ञा-नन्दी] मूलं [१] .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत (परिशिष्ठ) सूत्रांक दीप (परिशिष्ठ) अनुक्रम श्रीमलय-181 नेगमस्स एमे अणुवउत्ते आगमओ इक्का दवाणुना दुन्नि अणुयउत्ता आगमओ दुन्नि दवाणुग्णाओ तिण्णि अणुवउत्ता अनुज्ञा गिरीया नन्दीतिः आगमजो तिषिण दवाणुण्णाओ एवं जावइआ अणुवउत्ता तावइआओ दवाणुण्णाओ, एवमेव ववहारस्सवि, संगहस्स४१५ एमो वा अणेगो बा अणुवउत्तो वा अणुवउत्ता वा दवाणुण्णा वा दवाणुण्णाओ वा सा एगा दवाणुण्णा,उज्जुसु॥२५॥ अस्स एगे अणुवउत्ते आगमओ एगा दवाणुण्णा पुहु नेच्छइ, तिण्हं सदनयाणं जाणए अणुवउत्चे अवत्थू, कम्हा ?, जइ जाणए अणुवउत्ते न भवइ जइ अणुवउत्ते जाणए न भवइ, से तं आगमओ दवाणुण्णा । से किं तं नोआगमओ दि दवाणुग्णा?, नोआगमओ दवाणुण्णा तिविहा पण्णत्ता, तंजहा-जाणगसरीरदवाणुन्ना भविअसरीरदवाणुण्णा जाणगसरीरभविअसरीरवइरित्ता दषाणुण्णा, से किं तं जाणगसरीरदवाणुण्णा !, जागगसरीरदवाणुण्णा अणुण्णत्ति- २० उपयत्याहिगारजाणगस्स गंजं सरीरं ववगयचुअचाविअचत्तदेहं जीवविष्पजदं सिज्जागयं वा संधारगयं वा निसीहि आगयं वा सिद्धिसिलातलगयं वा अहोणं इमेणं या सरीरसमुस्सएणं अणुण्णत्तिपयं आधविशं पन्नविशं परूविरं दंसिकं निदंसि उवदंसिअं, जहा को दिटुंतो?, अयं घयकुंभे आसी, अयं महुकुंभे आसी, से तं जाणगसरीरदबाणुण्णा, से किं तं भवियसरीरदवाणुण्णा?, भविअसरीरदवाणुण्णा जे जीवे जोणीजम्मणनिक्खंते इमेणं चेव सरीर २५१॥ समुस्सएणं आदत्तेणं जिणदिट्टेणं भावेणं अणुषणत्तिपयं सिकाले सिक्खिस्सइ न ताच सिक्सइ, जहा को दिटुंतो?, २५ अयं घयकुंभे भविस्सइ अयं महुकुंभे भविस्सइ, सेत्तं भविअसरीरदवाणुपणा, से किं तं जाणगसरीरभविअसरीरवइ-18 [१] ~514

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528