Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [१७]/गाथा ||८२-८४|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
| धिकार:
I श्रीमलय- आघविजंति पपणविजंति परूविजंति देसिजति निदसिजति उवदंसिजंति, से एवं आया एवं दृष्टिवादेगिरीया
परिकर्माद्यनन्दीवृत्तिः
नाया एवं विन्नाया एवं चरणकरणपरूवणा आघविजति, से तं दिद्विवाए १२ ॥ (सू. ५७) ।
'से कि तमित्यादि, अथ कोऽयं दृष्टिवादः?, दृष्टयो-दर्शनानि वदनं वादः दृष्टीनां वादो दृष्टिबादः, अथवा पतनं सू. ५७ 18|पातो दृष्टीनां पातो यत्र स दृष्टिपातः, तथाहि-तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः-'दिद्विवाए ण'मित्यादि, हरष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिवादे दृष्टिपाते 'ण'मिति वाक्यालङ्कारे सर्वभावप्ररूपणा आख्यायते, 'से समा
सतो पंचविहे पन्नत्ते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिन्नं तथापि लेशतो यथाऽऽगतसम्प्रदाय किश्चियाख्यायते, स दृष्टिवादो दृष्टिपातो वा समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा-परिकर्म १ सूत्राणि २ पूर्वगतं ३ अनुयोग ४ श्चलिका 1५, तत्र परिकर्म नाम योग्यतापादनं तद्धेतुः शास्त्रमपि परिकर्म, किमुक्तं भवति ?-सूत्रादिपूर्वगतानुयोगसूत्रार्थग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि, यथा गणितशास्खे सङ्कलनादीन्यायानि पोडश परिकर्माणि शेषगणितसूत्रार्थग्रहणे योग्यतासम्पादनसमर्थानि, तथाहि-यथा गणितशाखे गणितशाखगताद्यपोडशपरिकर्मगृहीतसूत्रार्थः सन् शेषग-1 |णितशाखग्रहणयोग्यो भवति, नान्यथा, तथा गृहीतविवक्षितपरिकर्मसूत्रार्थः सन् शेषसूत्रादिरूपदृष्टिवादश्रुतग्रह-11 णयोग्यो भवति, नेतरथा, तथा चोक्तं चूपों-'परिकम्र्मेति योग्यताकरणं, जह गणियस्स सोलस परिकम्मा, त-15 ग्गहियसुत्तत्थो सेसगणियस्स जोग्गो भवइ, एवं गहियपरिकम्मसुत्तत्थो सेससुत्ताइदिहिवायस्स जोग्गो भवई"त्ति।
दीप
अनुक्रम [१५०
ESSALERS
-१५४]
SAREDuratima
~487~

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528