Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 503
________________ आगम (४४) प्रत सूत्रांक [५७] + ॥८२ -८४|| दीप अनुक्रम [१५० -१५४] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [ ५७ ]/ गाथा ||८२-८४|| ...... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः श्रीमलय त्थूणि । आइलाण चउन्हं सेसाणं चूलिया नत्थि ॥ १ ॥” सर्वसङ्ख्यया चूलिकाश्चतुस्त्रिंशत्, 'सेत्तं चूलिय'त्ति अथैगिरीया * तालिकाः । 'दिद्विवायस्स ण'मित्यादि, पाठसिद्धं, नवरं 'सतेजा वत्थू'त्ति, सङ्ख्येयानि वस्तूनि तानि पञ्चविंशत्युत्तरे नन्दीवृत्तिः द्वे शते कथमिति चेत्, इह प्रथमपूर्वे दश वस्तूनि द्वितीये चतुर्द्दश तृतीये अष्टौ चतुर्थेऽष्टादश पञ्चमे द्वादश षष्ठे द्वे ॥२४६ ॥ ४ सप्तमे षोडश अष्टमे त्रिंशत् नवमे विंशतिः दशमे पञ्चदश एकादशे द्वादश द्वादशे त्रयोदश त्रयोदशे त्रिंशचतुर्द्दशे पञ्चविंशतिः, तथा सूत्रे प्राक् पूर्ववक्तव्यतायामुक्तं - "दस चोद्दस अट्ठद्वारसेव वारस दुवे य [मूल]वत्थूणि । सोलस तीसा वीसा पनरस अणुष्पवामि ॥ १ ॥ वारस एकारसमे वारसमे तेरसेव वत्थूणि । तीसा पुणे तेरसमे चोदसमे पण्णवीसा उ ॥ १ ॥” सर्वसङ्ख्यया चामूनि द्वे शते पञ्चविंशत्यधिके, तथा सङ्ख्येयानि चूलावस्तूनि तानि च चतुखिंशत्सज्याकानि । साम्प्रतमोपतो द्वादशाङ्गाभिधेयमुपदर्शयति इच्चेयंमि दुवालसँगे गणिपिडगे अनंता भावा अनंता अभावा अनंता हेऊ अनंता अहेऊ अनंता कारण अणता अकारणा अनंता जीवा अनंता अजीवा अनंता भवसिद्धिया अनंता अभवसिद्धि अनंता सिद्धा अनंता असिद्धा पण्णत्ता- 'भावमभावा हेऊमहेउ कारणमकारणे चेव । जीवाजीवा भविअमभविआ सिद्धा असिद्धाय ॥८५॥ इच्चेइअं दुवाल संगं गणिपिडगं तीए काले For Para Use Only " द्वादश- अंग" तेषाम् अभिधेय, आराधना- विराधना फ़लम्, शाश्वतता आदीनाम् वर्णनं ~ 503~ चूला घिकारः २० ॥२४६ ॥ २५

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528