Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूल [५७]/गाथा ||८२-८४|| ................ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
1961
SNESS
नेया । सपथवि अंतिलं अन्नाए आइमं ठाणं ॥१॥ अउणत्तीसं वारा ठाउँ नथि पढम उक्खेवी । सेसे अडवीसाए गण्डिकाल. सवत्थ दुगाइउक्खेवो ॥२॥ सिवगइ पढमादीए बीआए तह य होइ सबढे । इय एगंतरियाई सिबगइसघट्ठठाणाई योगः ॥३॥ एवमसंखेज्जाओ चित्तंतरगडिया मुणेयपाजाव जियसत्तुराया अजियजिणपिया समुष्पण्णो॥४॥" तथा अमरे'|त्यादि, विविधेषु परिवर्तेषु-भवभ्रमणेषु जन्तूनामवगम्यते अमरनरतियंगनिरयगतिगमनं, एचमादिका गण्डिका बहन
आख्यायन्ते, 'सेत्तं गण्डियाणुजोगे' सोऽयं गण्डिकानुयोगः। 'से किं तमित्यादि, अथ कास्ताथूलाः ?, इह चूला शिखरमुच्यते, यथा मेरौ चूला, तत्र चूला इव चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगेऽनुक्तार्थसङ्ग्रहपरा अन्धपद्धतयः, तथा चाह चूर्णिणकृत्-"दिद्विवाए जं परिकम्मसुत्तपुवाणुयोगे न भणियं तं चूलासु भणियं"ति । अत्र सूरिराह-चूला आदिमानां चतुण्णा पूर्वाणां, शेषाणि पूर्वाण्यचूलकानि, ता एव चूला आदिमानां चतुणां पूर्वाणां प्राक् पूर्ववक्तव्यताप्रस्तावे चूलावस्तूनीति भणिताः, आह च चर्णिणकृत्-"ता एव चूला आइलपुषाणं चउण्हं चुल्लवत्थूणि भणिता" एताश्च सर्वखापि दृष्टिवादस्योपरि किले स्थापितास्तथैव च पश्यन्ते, ततः ४१ श्रुतपर्वते चूला इव राजन्ते इति चूला इत्युक्ताः, तथा चोक्तं चूर्णिणकृता-“सधुवरिट्ठिया पढिजंति, अतो
तेसु य पचयचुला इस चूला इति", तासां च चूलानामियं सङ्ख्या-प्रथमपूर्वसत्काश्वतखः द्वितीयपूर्वसत्का द्वा-1 हादश तृतीयपूर्वसत्का अष्टौ चतुर्थपूर्वसत्का दश, तथा च पूर्वमुक्तं सूत्रे-"चत्तारि दुवालस अट्ट चेव दस चेव चलय-151१३ ,
दीप
अनुक्रम [१५०
-१५४]
~502~

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528