Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [१७]/गाथा ||८२-८४|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक [५७]
सर्दिशतिः सर्वार्थ ततः पञ्चाशत्सिद्धौ त्रिसप्ततिः सर्वार्थे ततोऽशीतिः सिद्धौ चत्वारः सर्वार्थे ततःण्डिकानुपञ्च सिद्धौ नवतिः सर्वार्थे ततश्चतुःससतिमुक्तो पञ्चषष्टिः सवोधसिद्ध ततः सिद्धी द्विसप्ततिः सप्तविंशतिः सर्वार्थ योगः एकोनपञ्चाशत् मुक्ती व्युत्तरं शतं सर्वार्थ तत एकोनत्रिशसिद्धो, उक्त च-"सिवगइसबढेहिं दो दो ठाण विसमु
त्रा नेया। जाव उणतीसठाणे गुणतीस पुण छवीसाए ॥१॥"अत्र 'जावे'सादि यावदेकोनशिलवाले द्ररूपे पर्तिशती प्रक्षिप्तायामेकोनत्रिंशद्भवति, स्थापना चेयं ।
१६२५/११ १७/२९/१४/५०/८०/५ ७४/७२ | ४९ |२९ ५ १२ २०
१५/३१२८/२६/७३/४/९०६५/२७ १०३. एवं व्यादिविषमोत्तरा गण्डिका असञ्जयेयास्तावद्वक्तव्या यावदजितखामिपिता जितशत्रुः समुत्पन्नः, नवरं पाश्चा-1 सायाँ २ गण्डिकायां यदन्त्यमकस्थानं तदुत्तरस्यामादिमं द्रष्टव्यं, तथा प्रथमायां गण्डिकायामादिममङ्कस्थानं सिद्धौ द्वितीयस्यां सर्वार्थे तृतीयस्यां सिद्धौ चतुर्थी सर्वार्थे, एवमसङ्ख्येयाखपि गण्डिकास्खादिमान्त्यान्यङ्कस्थानानि क्रमेणकान्तरितानि शिवगतौ सर्वार्थ च वेदितव्यानि, एतदेव दिग्मात्रप्रदर्शनतो भाव्यते, तत्र प्रथमायां गण्डिकायामन्त्यमकस्थानमेकोनत्रिंशत्तत एकोनत्रिंशद्वारान्सा एकोनत्रिंशदूधिःक्रमेण स्थाप्यते, तत्र प्रथमेऽके नास्ति प्रक्षेपः, द्वितीया[दिषु चाङ्केषु 'दुग पण नवगं तेरसे'त्यादयः क्रमेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते, तेषुप्रक्षिप्तेषु च सत्सु यद्यत् क्रमेण |१३
दीप
अनुक्रम [१५०
-१५४]
~500~

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528