Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||८२-८४|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
गण्डिकानुः
सूत्रांक
योगः
1961
|१३ ९ ११ १३ १५ १७/ १९) 'सम्प्रति द्वितीया भाव्यते, ततः ऊईमेकः सिद्धौ त्रयः सर्वार्थे ततः पञ्च सिद्धौ सप्त सर्वार्थे ततो नव सिद्धौ एका-81 दश सर्वार्थे ततः प्रयोदश सिद्धौ पञ्चदश सर्वार्थ एवं व्युत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्द्वक्तव्यौ यावदुभयत्रा-18 प्यसङ्ख्यया भवन्ति, उक्तं च-"ताहे दिउत्तराए सिद्धको तिन्नि होंति सबढे । एवं पंच य सत्त य जाव असंखेज दोषिणवि ॥१॥"त्ति । स्थापना ।।
दीप
अनुक्रम [१५०
BI: सम्प्रति तृतीया भाव्यते, ततः परमेकः सिद्धौ चत्वारः सर्वार्थे, ततः सप्त सिद्धौ दश सर्वार्थे, ततस्त्रयोदश सिद्धी
षोडश सर्वार्थे, एवं व्युत्तरया वृद्ध्या शिक्गतौ सर्वार्थे च क्रमेण तावदवसेयं यावदुभयत्राप्यसहयेया गता भवन्ति, उक्तं, च-"एग चउ सत्त दसगं जाव असंखेज होंति ते दोषि । सिवगयसबढेहिं तिउत्तराए उ नायवा ॥१॥" स्थापना ॥
-१५४]
~498~

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528