________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||८२-८४|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
गण्डिकानुः
सूत्रांक
योगः
1961
|१३ ९ ११ १३ १५ १७/ १९) 'सम्प्रति द्वितीया भाव्यते, ततः ऊईमेकः सिद्धौ त्रयः सर्वार्थे ततः पञ्च सिद्धौ सप्त सर्वार्थे ततो नव सिद्धौ एका-81 दश सर्वार्थे ततः प्रयोदश सिद्धौ पञ्चदश सर्वार्थ एवं व्युत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्द्वक्तव्यौ यावदुभयत्रा-18 प्यसङ्ख्यया भवन्ति, उक्तं च-"ताहे दिउत्तराए सिद्धको तिन्नि होंति सबढे । एवं पंच य सत्त य जाव असंखेज दोषिणवि ॥१॥"त्ति । स्थापना ।।
दीप
अनुक्रम [१५०
BI: सम्प्रति तृतीया भाव्यते, ततः परमेकः सिद्धौ चत्वारः सर्वार्थे, ततः सप्त सिद्धौ दश सर्वार्थे, ततस्त्रयोदश सिद्धी
षोडश सर्वार्थे, एवं व्युत्तरया वृद्ध्या शिक्गतौ सर्वार्थे च क्रमेण तावदवसेयं यावदुभयत्राप्यसहयेया गता भवन्ति, उक्तं, च-"एग चउ सत्त दसगं जाव असंखेज होंति ते दोषि । सिवगयसबढेहिं तिउत्तराए उ नायवा ॥१॥" स्थापना ॥
-१५४]
~498~