Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||८२-८४|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
श्रीमलय-18 ततो भूयोऽपि तिम्रो लक्षाः सर्वार्थसिद्धे, ततश्चतस्रो लक्षा निर्वाणे, ततः पुनरपि चतस्रो लक्षाः सर्वार्थसिद्धे, एवं ||गण्डिकानु
पञ्च पञ्च षट् २ यावदुभयत्राप्यसङ्ख्येया लक्षा वक्तव्याः, आह च-"तेण परं दुलक्खाई दो दो ठाणा य समग विचंति । सिवगइसबढेहिं इणमो तेर्सि विही होइ ॥१॥दो लक्खा सिद्धीए दो लक्खा नरवईण सबढे । एवं ॥२४॥18|तिलक्ख चउ पंच जाव लक्खा असंखेजा ॥२॥" स्थापना ॥
दीप
अनुक्रम [१५०
IPI ततः परं चतस्रश्चित्रान्तरगण्डिकाः, तद्यथा-प्रथमाएकादिका एकोत्तरा, द्वितीया एकादिका व्युत्तरा, तृतीया एका- २० 18|दिका व्युत्तरा, चतुर्थी च्यादिका व्यादिविषमोत्तरा, आह च-"सिवगइसबहिं चित्तंतरगंडिया तओ चउरो।
एगा एगुचरिया एगाइ विउत्तरा बिइया ॥१॥ एगाइतिउत्तरा एगाइ विसमुत्तरा चउत्थी उ।" प्रथमा भाव्यतेप्रथममेकः सिद्धौ ततो द्वौ सर्वार्थसिद्धे ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वार्थे ततः पञ्च सिद्धौ ततः षट् सर्वार्थ एवमे
॥२४॥ कोत्तरया वृद्ध्या शिवगतो सर्वार्थे च तावद्वक्तन्याः यावदुभयत्राप्यसङ्ख्यया भवन्ति, उक्तं च-"पढमाए सिद्धेको दादोन्नि उ सबट्ठसिद्धमि ॥२॥ तत्तो तिन्नि नरिंदा सिद्धा चत्तारि होति सबढे । इय जाव असंखेजा सिवगइ-| १/२५
सघट्टसिद्धेहि ॥३॥" स्थापना ।
-१५४]
For P
OW
wirelucturary.org
~497~

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528