Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 491
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [१७]/गाथा ||८२-८४|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक ताधिकार श्रीमलय- तोऽयमर्थः-त्रिनयिकानि-त्रिनयोपेतानि, किमुक्तं भवति ?-त्रैराशिकमतमयलम्ब्य द्रव्यास्तिकादिनयत्रिकेण चिन्त्यन्ते | सूत्रपूर्वगगिरीया इति, तथा इत्येतानि द्वाविंशतिः सूत्राणि खसमयसूत्रपरिपाट्यां-खसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्यां विवक्षिबन्दीष्टचितायां चतुर्नयिकानि-सङ्ग्रहव्यवहारकजुसूत्रशब्दरूपनयचतुष्टयोपेतानि, सङ्ग्रहादिनयचतुष्टयेन चिन्त्यम्ते इत्यर्थः, एव॥२४ मेव-उक्तेनैव प्रकारेण 'पुचावरेणीति पूर्वाणि चापराणि च पूर्वापरं समाहारप्रधानो द्वन्द्वः, पूर्वापरसमुदाय इत्यर्थः, ततः, एतदुक्तं भवति-नयविभागतो विभिन्नानि पूर्वाण्यपराणि च सूत्राणि समुदितानि सर्वसङ्ख्ययाऽष्टाशीतिः सूत्राणि भवन्ति, चतसृणां द्वाविंशतीनामष्टाशीतिमानत्वात् , इत्याख्यातं तीर्थकरगणधरैः, 'से तं मुत्ताई तान्येतानि सूत्राणि 1310 से किं त'मित्यादि, अथ किं तत्पूर्वगतं ?, इह तीर्थकरस्तीर्थप्रवर्तनकाले गणधरान् सकलश्रुताविमानसमर्थानधिविकृत्य पूर्व पूर्वगतं सूत्रार्थ भापते, ततस्तानि पूर्वाण्युच्यन्ते,गणधराः पुनः सूत्ररचनां विदधतः आचारादिक्रमेण विदधति दिखापयन्ति चा, अन्ये तु ब्याचक्षते-पूर्व पूर्वगतसूत्रार्थमर्हन् भापते गणधरा अपि पूर्व पूर्वगतसूत्रं विरचयन्ति पश्चा सदाचारादिकम् , अत्र चोदक आह-जन्धिदं पूर्वापरविरुद्धं यस्मादादौ निर्युक्ताबुतं-सवेसि आधारो पढमो' इत्यादि, जासत्यमुक्तं, किन्तु तत्स्थापनामधिकृत्योक्तमक्षररचनामधिकृत्य पुनः पूर्व पूर्वाणि कृतानि ततो न कश्चित् पूर्वापरविरोधः,18 सरिराह-'युद्धगयं' इत्यादि, पूर्वगतं श्रुतं चतुर्दशविध प्रज्ञतं, तद्यथा-'उत्पादपूर्वमित्यादि, तत्र उत्पादप्रतिपादक पूर्वमुत्पादपूर्व, तथाहि-तत्र सर्वव्याणां सर्वपयार्याणां चोत्पादमधिकृय प्ररूपणा क्रियते, आह चूर्णिकृत्-“पढम २० दीप अनुक्रम [१५० -१५४] २६ 18 ~491~

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528