Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूल [५७]/गाथा ||८२-८४|| ................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
1961
उप्पायपुवं, तत्थ सबदवाणं पजवाण य उप्पायमंगीकाउं पण्णवणा कया" इति, तस्य पदपरिमाणमेका पदकोटी। चतुर्दशद्वितीयमग्रायणीयं,अग्रं-परिमाणं तस्यायनं गमनं परिच्छेदनमित्यर्थः तस्मै हितमग्रायणीयं, सर्वद्रव्यादिपरिमाणपरिच्छे-ICI.पूर्वीदकारीति भावार्थः, तथाहि-सर्व जीवद्रव्याणां सर्वपर्यायाणां सर्वजीवविशेषाणां च (तत्र)परिमाणमुपवर्ण्यते, यत |
उक्तं चूर्णिकृता-"विइयं अग्गाणीयं, तत्थ सबदवाण पजवाण सघजीवाण य अग्गं-परिमाणं वन्निजइ"त्ति, अपायहाणीयं तस्य पदपरिमाणं षण्णवतिः पदशतसहस्राणि । तृतीयं पूर्व 'बीरियन्ति पदैकदेशे पदसमुदायोपचाराद्वीर्यप्रवाद,
तत्र सकर्मतराणां जीवानामजीवानां च वीर्य प्रवदतीति वीर्यप्रवाद, 'कर्मणोऽणि ति अण्प्रत्ययः, तस्य पदपरिमाणं | सप्ततिः पदशतसहस्राणि । चतुर्थमस्तिनास्तिप्रवाई, तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिकायादि यच नास्ति खरशृङ्गादि तत्प्रवदतीत्यस्तिनास्तिप्रवाद, अथवा सर्व वस्तु खरूपेणास्ति पररूपेण नास्तीति प्रवदतीति अस्तिनास्तिप्रवाद, तस्य पदपरिमाणं षष्टिः पदशतसहस्राणि । पञ्चमं ज्ञानप्रवाई, ज्ञान-मतिज्ञानादिभेदभिन्नं पञ्चप्रकारं तत्सप्रपञ्चं वदतीति ज्ञा|नप्रवादं, तस्य पदपरिमाणमेका पदकोटी पदेनैकेन न्यूना । षष्ठं सत्यप्रवाद, सत्यं-संयमो वचनं वा तत्सत्यं संयम वचनं वा प्रकर्षण सप्रपञ्च वदतीति सत्यप्रवादं, तस्य पदपरिमाणमेका पदकोटी षड्भिः पदेरभ्यधिका । सप्तमं पूर्वमात्मप्रवादं, आत्मानं-जीवमनेकधा नयमतभेदेन यत्प्रवदति तदात्मप्रवाद, तस्य पदपरिमाणं षड्विंशतिः पदकोटयः।। अष्टमं कम्मेप्रवाई, कर्म-ज्ञानावरणीयादिकमष्टप्रकारं तत्प्रकर्षण-प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भेदैः सप्रपञ्च बद-11
%
दीप
अनुक्रम [१५०
--%
-१५४]
INImational
~492~

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528