Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 493
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [१७]/गाथा ||८२-८४|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक श्रीमलय- तीति कर्मप्रवाद, तस्य पदपरिमाणमेका पदकोटी अशीतिश्च पदसहस्राणि । नवमं 'पञ्चक्खाणति अत्रापि पदैकदेशे चतुर्दशगिरीया । नन्दीवृत्ति पदसमुदायोपचारात्प्रत्याख्यानप्रवादमिति द्रष्टव्यं, प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवादं, तस्य पदपरिमाणंद धिकार चतुरशीतिः पदलक्षाणि । दशमं विद्यानुप्रवाद, विद्या-अनेकातिशयसम्पन्ना अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रकर्षण शाबदतीति विद्यानुप्रवाद, तस्य पदपरिमाणमेका पदकोटी दश च पदलक्षाः । एकादशमवन्ध्यं, वन्ध्यं नाम निष्फलं न विद्यते बन्ध्यं यत्र तदवन्ध्यं, किमुक्तं भवति ?-यत्र सर्वेऽपि ज्ञानतपःसंयमादयः शुभफलाः सर्वे च प्रमादादयोऽशुभफला यत्र वर्ण्यन्ते तदवन्ध्यं नाम, तस्य पदपरिमाणं पडिंशतिः पदकोट्यः । द्वादशं प्राणायुः, प्राणा:-पञ्चेन्द्रियाणि त्रीणि मानसादीनि बलानि उच्छासनिश्चासौ चायुश्च प्रतीतं, ततो यत्र प्राणा आयुश्च सप्रभेदमुपवर्ण्यन्ते तदुपचारतः प्राणायुदरित्युच्यते, तस्य पदपरिमाणमेका पदकोटी पदपञ्चाशच्च पदलक्षाणि । त्रयोदशं क्रियाविशालं, क्रिया:-कायिक्यादयः है संयमक्रियाश्च ताभिः प्ररूप्यमाणाभिर्विशालं क्रियाविशालं, तख पदपरिमाणं नव कोटयः । चतुर्दशं लोकविन्दुसारं, IPI लोके-जगति श्रुतलोके च अक्षरस्योपरि बिन्दुरिव सारं सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वात् लोकविन्दुसार, ॥२४ ॥ | तस्य पदपरिमाणमर्द्धत्रयोदशकोटयः । 'उप्पायपुवस्स ण मित्यादिकं कण्ठ्यं, नवरं वस्तु-ग्रन्थविच्छेदविशेषः तदेव लघुतरं चुलकं वस्तु, तानि चादिमेष्वेव चतुर्प, न शेषेषु, तथा चाह-'आइलाण चउण्डं सेसाणं चुलिया पत्थि', से पुषगए' तदेतत्पूर्वगतं । 'से किं तमित्यादि, अथ कोऽयमनुयोगः१, अनुरूपोऽनुकूलो वा योगोऽनुयोगः दीप अनुक्रम [१५० -१५४] For Pare ~493~

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528