________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||८२-८४|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
श्रीमलय- तीति कर्मप्रवाद, तस्य पदपरिमाणमेका पदकोटी अशीतिश्च पदसहस्राणि । नवमं 'पञ्चक्खाणति अत्रापि पदैकदेशे चतुर्दशगिरीया । नन्दीवृत्ति पदसमुदायोपचारात्प्रत्याख्यानप्रवादमिति द्रष्टव्यं, प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवादं, तस्य पदपरिमाणंद
धिकार चतुरशीतिः पदलक्षाणि । दशमं विद्यानुप्रवाद, विद्या-अनेकातिशयसम्पन्ना अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रकर्षण शाबदतीति विद्यानुप्रवाद, तस्य पदपरिमाणमेका पदकोटी दश च पदलक्षाः । एकादशमवन्ध्यं, वन्ध्यं नाम निष्फलं न
विद्यते बन्ध्यं यत्र तदवन्ध्यं, किमुक्तं भवति ?-यत्र सर्वेऽपि ज्ञानतपःसंयमादयः शुभफलाः सर्वे च प्रमादादयोऽशुभफला यत्र वर्ण्यन्ते तदवन्ध्यं नाम, तस्य पदपरिमाणं पडिंशतिः पदकोट्यः । द्वादशं प्राणायुः, प्राणा:-पञ्चेन्द्रियाणि त्रीणि
मानसादीनि बलानि उच्छासनिश्चासौ चायुश्च प्रतीतं, ततो यत्र प्राणा आयुश्च सप्रभेदमुपवर्ण्यन्ते तदुपचारतः प्राणायुदरित्युच्यते, तस्य पदपरिमाणमेका पदकोटी पदपञ्चाशच्च पदलक्षाणि । त्रयोदशं क्रियाविशालं, क्रिया:-कायिक्यादयः है संयमक्रियाश्च ताभिः प्ररूप्यमाणाभिर्विशालं क्रियाविशालं, तख पदपरिमाणं नव कोटयः । चतुर्दशं लोकविन्दुसारं, IPI लोके-जगति श्रुतलोके च अक्षरस्योपरि बिन्दुरिव सारं सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वात् लोकविन्दुसार,
॥२४ ॥ | तस्य पदपरिमाणमर्द्धत्रयोदशकोटयः । 'उप्पायपुवस्स ण मित्यादिकं कण्ठ्यं, नवरं वस्तु-ग्रन्थविच्छेदविशेषः तदेव लघुतरं चुलकं वस्तु, तानि चादिमेष्वेव चतुर्प, न शेषेषु, तथा चाह-'आइलाण चउण्डं सेसाणं चुलिया पत्थि', से पुषगए' तदेतत्पूर्वगतं । 'से किं तमित्यादि, अथ कोऽयमनुयोगः१, अनुरूपोऽनुकूलो वा योगोऽनुयोगः
दीप
अनुक्रम [१५०
-१५४]
For Pare
~493~