________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||८२-८४|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
1961
SPECIALAK
सूत्रस्य स्वेनाभिधेयेन सार्द्धमनुरूपः सम्बन्धः, स च द्विधा-मूलप्रथमानुयोगो गण्डिकानुयोगश्च, इह मूलं-धर्मप्रण- मूलप्रथमायनात्तीर्थकरास्तेषां प्रथमः सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, इक्षादीनां पूर्वापरपर्व-131
नुयोग: परिच्छिन्नो मध्यभागो गण्डिका गण्डिकेव गण्डिका-एकार्थाधिकारा ग्रन्थपद्धतिरित्यर्थः, तस्या अनुयोगो गण्डिका-18 नुयोगः । 'से किं त'मित्यादि, अथ कोऽयं मूलप्रथमानुयोगः?, आचार्य आह-मूलप्रथमानुयोगेन अथवा मूलप्रथ-11 मानुयोगे 'ण'मिति वाक्यालङ्कारे अर्हतां भगवतां सम्यक्त्वभवादारभ्य पूर्वभवा देवलोकगमनानि तेषु पूर्वभवेषु देव-11 भवेषु चायुर्देवलोकेभ्यश्यवनं तीर्थकरभवत्वेनोत्पादस्ततो जन्मानि ततः शैलराजे सुरासुरैर्विधीयमाना अभिषेका इत्यादि पाठसिद्धं यापन्निगमनं । 'से कि तमित्यादि, अथ कोऽयं गण्डिकानुयोगः?, सूरिराह-गण्डिकानुयोगेन अथवा गण्डिकानुयोगे 'ण'मिति वाक्यालङ्कारे, कुलकरगण्डिकाः, इह सर्वत्राप्यपान्तरालवर्त्तिन्यो बचः प्रतिनियतैकार्थाधिकाररूपा गण्डिकास्ततो बहुवचनं, कुलकराणां गण्डिकाः कुलकरगण्डिकाः, तत्र कुलकराणां विमलवाहना-15 दीनां पूर्वभवजन्मनामादीनि सप्रपञ्चमुपवर्ण्यन्ते, एवं तीर्थकरगण्डिकादिष्वभिधानवशतो भावनीयं, 'जाव चिनंतर- गडिआउत्ति चित्रा-अनेकार्था अन्तरे-ऋषभाजिततीर्थकरापान्तराले गण्डिकाः चित्रान्तरगण्डिकाः, एतदुक्तं भयति-ऋषभाजिततीर्थकरान्तरे ऋषभवंशसमुद्भतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपातप्राप्ति-12 प्रतिपादिका गण्डिकाश्चित्रान्तरगण्डिकाः, तासां च प्ररूपणा पूर्वाचायरेवमकारि-वह सुबुद्धिनामा सगरचक्रवर्तिनो
दीप
अनुक्रम [१५०
-१५४]
~494~