________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||८२-८४|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
X
श्रीमलय- महामात्योऽष्टापदपर्वते सगरचक्रवर्तिसुतेभ्य आदित्ययशःप्रभृतीना भगवदृषभवंशजानां भूपतीनामेवं सङ्ख्यामाख्यातुगिरीया मुपक्रमते स्म, आह च-"आइचजसाईणं उसमस्स परंपरा नरवईणं । सगरमुयाण सुबुद्धी इणमो संखं परिकहेह॥१॥"
मूलप्रथमा
नगण्डकादाशन आदित्ययशःप्रभृतयो भगवन्नामेयवंशजाखिखण्डभरतार्द्धमनुपाल्य पर्यन्ते पारमेश्वरी दीक्षामभिगृह्य तत्रभावतः सक- नुयोगः ॥२४॥13 लकर्मक्षयं कृत्वा चतुर्दश लक्षा निरन्तरं सिद्धिमगमन् , तत एकः सर्वार्थसिद्धौ, ततो भूयोऽपि चतुर्दश लक्षा निरन्तरं
निर्वाणे, ततोऽप्येकः सर्वार्थसिद्धे महाविमाने, एवं चतुर्दशलक्षान्तरितः सर्वार्थसिद्धायकैकस्तायद्वक्तव्यो यावत्तेऽप्ये
कका असङ्ख्यया भवन्ति, ततो भूयश्चतुर्दश लक्षा नरपतीनां निरन्तरं निर्वाणे ततो द्वौ सर्वार्थसिद्धे, ततः पुनरपि चतुकाश लक्षा निरन्तरं निर्वाणे ततो भूयोऽपि द्वौ सर्वार्थसिद्धे, ततः पुनरपि चतुर्दश लक्षा निरन्तरं निर्वाणे ततो भूयोऽपि
२० द्वौ सर्वार्थसिद्धे, एवं चतुर्दश लक्षा २ लक्षान्तरितौ द्वौ २ सर्वार्थसिद्धे तावद्वक्तव्यौ यावत्तेऽपि द्विक २ सत्यया असलेया | भवन्ति, एवं त्रिक २ सङ्ख्यादयोऽपि प्रत्येकमसङ्खयेयास्तावद्वक्तव्याः यावन्निरन्तरं चतुर्दश लक्षा निर्वाणे ततः पञ्चाशत्सर्वार्थसिद्धे ततो भूयोऽपि चतुर्दश लक्षा निर्वाणे ततः पुनरपि पञ्चाशत्सर्वार्थसिद्धे, एवं पञ्चाशत्सङ्ख्याका अपि चतुर्दश २ लक्षान्तरितास्तावद्वक्तव्या यावत्तेऽप्यसकयेया भवन्ति, उक्तं च-"चोद्दस लक्खा सिद्धा निवईणेको य होइ 181 सबढे । एवेकेके ठाणे पुरिसजुगा होतिऽसंखेजा ॥१॥ पुणरवि चोइस लक्खा सिद्धा निबईण दोवि सबढे । दुगठाणेऽपि असंखा पुरिसजुगा होति नायवा ॥२॥ जाव य लक्खा चोइस सिद्धा पण्णास होति सबढे । पन्नासहा
दीप
अनुक्रम [१५०
२५
-१५४]
~495