________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||८२-८४|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
णेवि उ पुरिसजुगा होतिऽसंखेजा ॥३॥ एगुत्तरा उ ठाणा सबढे चेव जाव पन्नासा । एकेकंतरठाणे पुरिसजुगागण्डिकानुहोतिऽसंखेजा ॥ ४॥ स्थापना ।
योगः
1961
ततोऽनन्तरं चतुर्दश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धे एकः सिद्धौ, भूयः चतुर्दश लक्षाः सर्वार्थ एकः सिद्धी, एवं चतुर्दशचतुर्दशलक्षान्तरित एकैकः सिद्धी तावद्वक्तव्यो यावत्तेऽप्येकका असङ्ख्यया भवन्ति, ततो भूयोऽपि चतु-है ईश लक्षा नरपतीनां निरन्तरं सर्वार्थसिद्धौ, ततो द्वौ निर्वाणे, ततः पुनरपि चतुर्दश लक्षाः सर्वार्थसिद्धे ततो भूयोऽपि द्वी निर्वाणे एवं चतुर्दशलक्षान्तरिती २ द्वौ २ निर्वाणे ताबद्वक्तव्यो यावत्तेऽपि द्विकसक्यया असत्यया भवन्ति, एवं त्रिक २ सयादयोऽपि यावत्पञ्चाशत्सायाश्चतुर्दशचतुर्दशलक्षान्तरिताः सिद्धी प्रत्येकमसलोया वक्तव्याः, उक्तं च
"विवरीयं सचढे चोदसलक्खा उ निबुओ एगो। सबेव य परिवाडी पन्नासा जाब सिद्धीए ॥१॥" स्थापना ।
दीप
अनुक्रम [१५०
१४
-१५४]
१४ १४|१४१४ १४ १४|१४ १४ १४ १५ ततः परं वे लक्षे नरपतीनां निरन्तरं निर्वाणे, ततो वे लक्षे निरन्तरं सर्वार्थसिद्धौ, ततस्तिस्रो लक्षा निर्वाणे,
REMImamational
walaunary.org
~496~