Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
प्रत
सूत्रांक
[ ५७ ]
+
॥८२-८४||
दीप
अनुक्रम [१५०
-१५४]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ५७ ]/ गाथा ||८२-८४|| ........
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलय
गिरीया
नन्दीवृत्तिः
॥२३९॥
लोका अलोका लोकालोकाश्च, सदसत्सदसत्, नयचिन्तायामपि त्रिविधं नयमिच्छन्ति, तद्यथा द्रव्यास्तिकं पर्यायास्तिकमुभयास्तिकं च ततस्त्रिभी राशिभिश्चरन्तीति त्रैराशिकाः तन्मतेन सप्तापि परिकर्माणि उच्यन्ते, तथा चाह सूत्रकृत्'सच तेरासिया' इति, सप्त परिकर्माणि त्रैराशिक मतानुयायीनि, एतदुक्तं भवति-पूर्व सूरयो नयचिन्तायां त्रैराशि कमतमवलम्बमानाः सप्तापि परिकर्माणि विविधयापि नयचिन्तया चिन्तयन्ति स्मेति, 'सेतं परिकम्मे' तदेतत्परिकर्म । 'से किं तं सुत्ताई' अथ कानि सूत्राणि ?, पू ( स ) र्वस्य पूर्वगतसूत्रार्थस्य सूचनात्सूत्राणि, तथाहि - तानि सूत्राणि सर्वद्रव्याणां सर्व पर्यायाणां सर्वनयानां सर्वभङ्गविकल्पानां प्रदर्शकानि, तथा चोक्तं चूर्णिकृता - "ताणिय सुत्ताई सघदवाण सबपज्जवाण सचनयाण सहभंगविकप्पाण व पदंसगाणि । सवस्त पुत्रगयस्त सुयस्स अत्थस्स व सूयगत्ति सूर्याणचाउ (बा) सुया भणिया जहाभिहाणत्था" इति, आचार्य आह-सूत्राणि द्वात्रिंशतिः प्रज्ञतानि, तयथा 'ऋजुसूत्र - मित्यादि, एतान्यपि सम्प्रति सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसम्प्रदायतो वा वाच्यानि, एतानि च सूत्राणि नयविभागतो विभज्यमानानि अष्टाशीतिसङ्ख्यानि भवन्ति, कथमिति चेत् ? अत आह— 'इचेइयाई बावीसं सुत्ताई' इत्यादि, इह यो नाम नयः सूत्रं छेदेन छिन्नमेवाभिप्रैति न द्वितीयेन सूत्रेण सह सम्बन्धयति यथा 'धम्मो मंगलमुक्किट्ठ' मिति श्लोकं, तथाहि अयं श्लोकः छिन्नच्छेदनयमतेन व्याख्यायमानो न द्वितीयादीन् कानपेक्षते नापि द्वितीयादयः श्लोका अनुं, अयमत्राभिप्रायः - तथा कथञ्चनाप्यमुं श्लोकं पूर्वसूरयः छिन्नच्छे
For Parts Only
~ 489~
परिकर्मसुत्रागाम
विकारः
२०
॥२३९॥
२५
२६

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528