Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 488
________________ आगम (४४) प्रत सूत्रांक [ ५७ ] ॥८२ -८४|| दीप अनुक्रम [१५० -१५४] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [ ५७ ]/ गाथा ||८२-८४|| ........ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः तच परिकर्म सिद्धश्रेणिकापरिकर्मादिमूलभेदापेक्षाया सप्तविधं मातृकापदाद्युत्तरभेदापेक्षवा व्यशीतिविधं, तथ समूलोत्तरभेदं सकलमपि सूत्रतोऽर्थतश्च व्यवच्छिन्नं, यथागतसम्प्रदायतो वा वाच्यं एतेषां च सिद्धश्रेणिकापरिकर्मादीनां सप्तानां परिकर्मणामाद्यानि पर परिकर्माणि स्वसमयवक्तव्यतानुगतानि, स्वसिद्धान्तप्रकाशकानीत्यर्थः, ये तु गोशालप्रवर्तिता आजीविकाः पापंडिनस्तन्मतेन च्युताच्युतश्रेणिका षट्परिकर्मसहितानि (ताः), सप्तापि परिकर्माणि प्रज्ञाप्यन्ते, सम्प्रत्येध्वेव परिकर्मसु नयचिन्ता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विधा - सामान्यग्राही विशेषग्राही च तत्र यः सामान्यग्राही स सङ्ग्रहं प्रविष्टो यस्तु विशेषग्राही स व्यवहारं, आह च भाष्यकृत् - "जो सामन्नरगाही स नेगमो संग गओ अहवा । इयरो वबहारमिओ जो तेण समाणनिद्देसो ॥ १ ॥” शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते, तत एवं चत्वार एवं नयाः, एतैश्चतुर्भिर्नयैराद्यानि पट् परिकर्माणि खसमयवक्तव्यतया परिचिन्त्यन्ते, तथा चाह चूर्णिकृत् -"इयाणि परिकम्मे नयचिंता, नेगमो दुविहो- संगहिओ असंगहिओ य, तत्थ संगहिओ संगहं पविट्ठो असंगहिओ वबहारं, तम्हा संगहो वबहारो उज्जुसुओ सहाहया य एको, एवं चउरो नया, एएहिं चउहिं नएहिं छ ससमइगा परिकम्मा चिंतिजति” तथा चाह सूत्रकृत् – 'छ चउकनइयाई' ति, आद्यानि पद् परिकर्माणि चतुर्नविकानि चतुर्नयोपेतानि, तथा त एवं गोशालप्रवर्त्तिता आजीविकाः पाखण्डिनस्त्रेराशिका उच्यन्ते, कस्मादिति चेदुच्यते, इह ते सबै वस्तु व्यात्मकमिच्छन्ति, तद्यथा - जीवोऽजीवो जीवाजीवश्च For Parts Only ~ 488~ परिकर्म सूत्राणामघिकारः ५ १० १३

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528