________________
आगम
(४४)
प्रत
सूत्रांक
[ ५७ ]
+
॥८२-८४||
दीप
अनुक्रम [१५०
-१५४]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ५७ ]/ गाथा ||८२-८४|| ........
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलय
गिरीया
नन्दीवृत्तिः
॥२३९॥
लोका अलोका लोकालोकाश्च, सदसत्सदसत्, नयचिन्तायामपि त्रिविधं नयमिच्छन्ति, तद्यथा द्रव्यास्तिकं पर्यायास्तिकमुभयास्तिकं च ततस्त्रिभी राशिभिश्चरन्तीति त्रैराशिकाः तन्मतेन सप्तापि परिकर्माणि उच्यन्ते, तथा चाह सूत्रकृत्'सच तेरासिया' इति, सप्त परिकर्माणि त्रैराशिक मतानुयायीनि, एतदुक्तं भवति-पूर्व सूरयो नयचिन्तायां त्रैराशि कमतमवलम्बमानाः सप्तापि परिकर्माणि विविधयापि नयचिन्तया चिन्तयन्ति स्मेति, 'सेतं परिकम्मे' तदेतत्परिकर्म । 'से किं तं सुत्ताई' अथ कानि सूत्राणि ?, पू ( स ) र्वस्य पूर्वगतसूत्रार्थस्य सूचनात्सूत्राणि, तथाहि - तानि सूत्राणि सर्वद्रव्याणां सर्व पर्यायाणां सर्वनयानां सर्वभङ्गविकल्पानां प्रदर्शकानि, तथा चोक्तं चूर्णिकृता - "ताणिय सुत्ताई सघदवाण सबपज्जवाण सचनयाण सहभंगविकप्पाण व पदंसगाणि । सवस्त पुत्रगयस्त सुयस्स अत्थस्स व सूयगत्ति सूर्याणचाउ (बा) सुया भणिया जहाभिहाणत्था" इति, आचार्य आह-सूत्राणि द्वात्रिंशतिः प्रज्ञतानि, तयथा 'ऋजुसूत्र - मित्यादि, एतान्यपि सम्प्रति सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसम्प्रदायतो वा वाच्यानि, एतानि च सूत्राणि नयविभागतो विभज्यमानानि अष्टाशीतिसङ्ख्यानि भवन्ति, कथमिति चेत् ? अत आह— 'इचेइयाई बावीसं सुत्ताई' इत्यादि, इह यो नाम नयः सूत्रं छेदेन छिन्नमेवाभिप्रैति न द्वितीयेन सूत्रेण सह सम्बन्धयति यथा 'धम्मो मंगलमुक्किट्ठ' मिति श्लोकं, तथाहि अयं श्लोकः छिन्नच्छेदनयमतेन व्याख्यायमानो न द्वितीयादीन् कानपेक्षते नापि द्वितीयादयः श्लोका अनुं, अयमत्राभिप्रायः - तथा कथञ्चनाप्यमुं श्लोकं पूर्वसूरयः छिन्नच्छे
For Parts Only
~ 489~
परिकर्मसुत्रागाम
विकारः
२०
॥२३९॥
२५
२६