________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [१७]/गाथा ||८२-८४|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
| धिकार:
I श्रीमलय- आघविजंति पपणविजंति परूविजंति देसिजति निदसिजति उवदंसिजंति, से एवं आया एवं दृष्टिवादेगिरीया
परिकर्माद्यनन्दीवृत्तिः
नाया एवं विन्नाया एवं चरणकरणपरूवणा आघविजति, से तं दिद्विवाए १२ ॥ (सू. ५७) ।
'से कि तमित्यादि, अथ कोऽयं दृष्टिवादः?, दृष्टयो-दर्शनानि वदनं वादः दृष्टीनां वादो दृष्टिबादः, अथवा पतनं सू. ५७ 18|पातो दृष्टीनां पातो यत्र स दृष्टिपातः, तथाहि-तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः-'दिद्विवाए ण'मित्यादि, हरष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिवादे दृष्टिपाते 'ण'मिति वाक्यालङ्कारे सर्वभावप्ररूपणा आख्यायते, 'से समा
सतो पंचविहे पन्नत्ते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिन्नं तथापि लेशतो यथाऽऽगतसम्प्रदाय किश्चियाख्यायते, स दृष्टिवादो दृष्टिपातो वा समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा-परिकर्म १ सूत्राणि २ पूर्वगतं ३ अनुयोग ४ श्चलिका 1५, तत्र परिकर्म नाम योग्यतापादनं तद्धेतुः शास्त्रमपि परिकर्म, किमुक्तं भवति ?-सूत्रादिपूर्वगतानुयोगसूत्रार्थग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि, यथा गणितशास्खे सङ्कलनादीन्यायानि पोडश परिकर्माणि शेषगणितसूत्रार्थग्रहणे योग्यतासम्पादनसमर्थानि, तथाहि-यथा गणितशाखे गणितशाखगताद्यपोडशपरिकर्मगृहीतसूत्रार्थः सन् शेषग-1 |णितशाखग्रहणयोग्यो भवति, नान्यथा, तथा गृहीतविवक्षितपरिकर्मसूत्रार्थः सन् शेषसूत्रादिरूपदृष्टिवादश्रुतग्रह-11 णयोग्यो भवति, नेतरथा, तथा चोक्तं चूपों-'परिकम्र्मेति योग्यताकरणं, जह गणियस्स सोलस परिकम्मा, त-15 ग्गहियसुत्तत्थो सेसगणियस्स जोग्गो भवइ, एवं गहियपरिकम्मसुत्तत्थो सेससुत्ताइदिहिवायस्स जोग्गो भवई"त्ति।
दीप
अनुक्रम [१५०
ESSALERS
-१५४]
SAREDuratima
~487~