Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
प्रत
सूत्रांक
[43]
दीप
अनुक्रम [१४६ ]
[भाग-३८] “नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ५३ ]/ गाथा ||८१...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
'से किं तमित्यादि, अथ कास्ता अन्तकृद्दशाः ?, अन्तो- विनाशस्तं कर्मणस्तत्फलभूतस्य वा संसारस्य ये कृतवन्तस्तेऽन्तकृतः - तीर्थंकरादयः तद्वक्तव्यताप्रतिवद्धा दशा-अध्ययनानि अन्तकृद्दशाः, तथा चाह सूरिः - 'अंतकड (कुद) दशासु' 'ण' मिति वाक्यालङ्कारे, पाठसिद्धं यावद् 'अन्त किरियाओ'त्ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चान्त्येक्रियाः शैलेश्यवस्थादिका गृयन्ते, शेषं प्रकटार्थ यावद् 'अट्ठ वग्ग' ति वर्गः समूहः, स चान्तकृतामध्ययनानां वा वेदितव्यः, सर्वाणि चाध्ययनानि वर्गवर्गान्तर्गतानि युगपदुद्दिश्यन्ते अत आह—अष्टानुदेशन काला अष्टौ समुद्देशन कालाः सङ्ख्येयानि पदसहस्राणि पदाप्रेण तानि च किल त्रयोविंशतिः लक्षाश्चत्वारश्च सहस्राः, शेषं पाठसिद्धं यावन्निगमनम् ॥
से किं तं अणुत्तरोववाइअदसाओ ?, अणुत्तरोववाइअदसासु णं अणुत्तरोववाइआणं नगराई उज्जाणाई चे आई वणसंडाई समोसरणाई रायाणो अम्मापिअरो धम्मायरिआ धम्म कहाओ इहलो अपरलोइआइडिविसेसा भोगपरिचागा पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाई पडिमाओ उवसग्गा संलेहणाओ भत्तपञ्चवाणाईं पाओवगमणाई अणुत्तरोत्रवाइय ते उत् सुकुलपञ्चायाईओ पुणवोहिलाभा अंतकिरिआओ आघविज्जंति, अणुत्तरोववाइअदसासु णं परिता वायणा संखेज्जा अणुओगदारा संखेजा वेढा संखेजा सिलोगा संखेजाओ
Simanationd
अनुत्तरोपपातिकदशा-अंग सूत्रस्य शास्त्रिय परिचय प्रस्तुयते
For Parts Only
~476~
उपासक
दशाधि
अन्तकदशाधि.
सू. ५२.५३
५
१०
१२

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528