Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 482
________________ आगम (४४) प्रत [५७] ॥८२ -८४|| दीप अनुक्रम [१५० -१५४] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [ ५७ ] / गाथा ||८२-८४|| ........ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः संसारडिगो ९ नंदावत्तं १० पुट्ठावत्तं ११, सेत्तं पुटुसेणिआपरिकम्मे ३, से किं तं ओगाढसेणिआपरिकम्मे ?, ओगाढसेणिआपरिकम्मे इक्कारसविहे पन्नत्ते, तंजहा - पाढोआमासपयाई १ केभूअं २ रासिबद्धं ३ एगगुंणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावतं १० ओगाढावतं ११, सेतं ओगाढसेणियापरिकम्मे ४, से किं तं उपसंपजणसेणिआपरिकम्मे ?, २ इक्कारसविहे पन्नत्ते, तंजहा- पाढो आमासपयाई १ केउभूयं २ रासीबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्तं १० उवसंपजणावत्तं ११, सेतं उवसंपजणसेणिआपरिकम्मे ५ से किं तं विप्पज्जहण सेणिआपरिकम्मे ?, विष्पजहणसेणियापरिकम्मे एकारसविहे पन्नत्ते, तंजहा - पाढोआमासपयाई १ भूअं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावतं १० विष्पजहणावतं १९ से तं विप्पजहणसेणिआपरिकम्मे ६ । से किं तं चुआचुअसेणिआपरिकम्मे ?, चुअअचुअसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं For Pal Use Only ~ 482~ दृष्टिवादेपरिकर्माद्यधिकारः स. ५७ ५ ११

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528