________________
आगम
(४४)
प्रत
[५७]
॥८२
-८४||
दीप
अनुक्रम [१५०
-१५४]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ५७ ] / गाथा ||८२-८४|| ........ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
संसारडिगो ९ नंदावत्तं १० पुट्ठावत्तं ११, सेत्तं पुटुसेणिआपरिकम्मे ३, से किं तं ओगाढसेणिआपरिकम्मे ?, ओगाढसेणिआपरिकम्मे इक्कारसविहे पन्नत्ते, तंजहा - पाढोआमासपयाई १ केभूअं २ रासिबद्धं ३ एगगुंणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावतं १० ओगाढावतं ११, सेतं ओगाढसेणियापरिकम्मे ४, से किं तं उपसंपजणसेणिआपरिकम्मे ?, २ इक्कारसविहे पन्नत्ते, तंजहा- पाढो आमासपयाई १ केउभूयं २ रासीबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्तं १० उवसंपजणावत्तं ११, सेतं उवसंपजणसेणिआपरिकम्मे ५ से किं तं विप्पज्जहण सेणिआपरिकम्मे ?, विष्पजहणसेणियापरिकम्मे एकारसविहे पन्नत्ते, तंजहा - पाढोआमासपयाई १
भूअं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावतं १० विष्पजहणावतं १९ से तं विप्पजहणसेणिआपरिकम्मे ६ । से किं तं चुआचुअसेणिआपरिकम्मे ?, चुअअचुअसेणिआपरिकम्मे एक्कारसविहे पन्नत्ते, तं
For Pal Use Only
~ 482~
दृष्टिवादेपरिकर्माद्यधिकारः
स. ५७
५
११