________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [५०-५१]/गाथा ||८१...|| .............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
नन्दीपतिः
[५०-५१]
दीप
श्रीमलय- कादिसदृशा या आख्यायिकादयः पञ्चाशलक्षाधिककविंशकोटिशतप्रमाणास्ता अस्मात्पञ्चविंशतिकोटिशतप्रमाणाद्राशेः व्याख्यागिरीया शोध्यन्ते, ततः शेषा अपुनरुक्ता अर्द्धचतुर्थाः कथानककोव्यो भवन्ति, तथा चाह-'एवमेव' उक्तप्रकारेणैव गुणिते ही
धिकार:
ज्ञाताशोधने चकृते 'सपूर्वापरण' पूर्वश्रुतस्कन्धापरश्रुतस्कन्धकथाः समुदिता अपुनरुका अडुट्ठाओंति अर्द्धचतुर्थाः कथानक-12
धिकार: ॥२३१॥
कोट्यो भवन्तीयाख्यातं तीर्थकरगणधरैः, आह च टीकाकृत-"पणवीस कोडीसयं एत्थ य समलक्षणाइगा जम्हा ||४.५०-५१ नवनायासम्बद्धा अक्खाइयमाइया तेणं ॥१॥ ता सोहिजंति फुडं इमाओ रासीउ वेगलाणं तु । पुणरुत्तवज्जियाणं पमाणमेयं विनिहिडें ॥२॥" तथा 'नायाधम्मकहाणं परित्ता वायणा' इत्यादि सर्व प्राग्वद्भावनीयं यावन्निगमनं,
नवरं सद्ध्येयानि पदसहस्राणि पदाग्रेण-पदपरिमाणेन, तानि च पञ्च लक्षाः षट्सप्ततिः सहस्राः, पदमपि चात्रौपसIMIनिकै नैपातिकं नामिकमाख्याति मिथं च येदितव्यं, तथा चाह चर्णिकृत्-"पयग्गेणंति उबसग्गपर्य निवाय|पयं नामियपर्य अक्खाइयपयं मिस्सपयं च पए पए अधिकिच पंच लक्खा छापत्तरिसहस्सा पयग्गेणं भवंति" अथवेह पदं सूत्रालापकरूपमुपगृह्यते, ततस्तथारूपपदापेक्षया सङ्ख्येयानि पदसहस्राणि भवन्ति, न लक्षाः, आह च चूर्णिकृत्-"अहवा सुत्तालावगपयग्गेणं संखेजाई पयसहस्साई भवंति" एवमुत्तरत्रापि भावनीयं ॥६॥
॥२३॥ से किं तं उवासगदसाओ?; उवासगदसासु णं समणोवासयाणं नगराई उजाणाई चेइआई २५ वणसंडाइं समोसरणाइं रायाणो अम्मापियरो धम्मायरिआ धम्मकहाओ इहलोइअपरलो.
अनुक्रम [१४३
-१४४]
उपासकदशा-अंग सूत्रस्य शास्त्रिय परिचय: प्रस्तुयते
~473~