Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 450
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............. मूलं [४७]/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्राक [४७]] KESAACCIAS कारिताप्रसङ्गः, अथाधर्ममसीन कारयत्ति, किन्तु स्वत्त एवासौ अधर्मामाचरति, अधर्मकारिणं सु तं तत्फलमसदनु- अज्ञानवाद्यभावयति, तदन्येश्वरयत्, तथाहि-तदम्ये ईश्वरा राजादयो नाधर्मे जनं प्रवर्त्तवन्ति अधर्मफलं तु प्रेष्यादिकमनुभावय-13 विकारः |न्ति तहगवानीश्वरोऽपि, तदप्ययुक्तं, अन्ये हि ईश्वरा न पापप्रतिषेधं कारयितुमीशाः, न हि नाम राजानोऽपि उग्रशासनाः पापे मनोवाकायनिमिते (प्रवृत्त) सर्वथा प्रतिषेधयितुं प्रभविष्णवः, स तु भगवान् धर्माधर्मविधिप्रतिषेधविधापनसमर्थ इष्यते ततः कथं पापे प्रवृत्तं न प्रतिषेधवति ?, अप्रतिषेधतश्च परमार्थतः स एव कारयति, तत्फलश्च (ख) १५ | पश्चादनुभावनादिति तदवस एव दोषः, अब पापे प्रपर्तमान प्रतिषेधयितुमशक्त इष्यते तर्हि नैवोचकैरिदमविधा-181 तव्यं सर्वमीश्वरेण कृतमिति, अपिच-यघसी खयमधर्म करोति तथा धर्ममपि करिष्यति फलं च सबमेवर भोक्ष्यते ततः किमीश्चरकल्पनया विषेपमिति ?, उक्तं च-"स्वशक्तयाऽन्येश्वराः पापप्रतिषेधं न कुर्वते । स त्वत्सन्तमशक्तेभ्यो, ब्यावृत्तमतिरिवते ॥ १॥ अवाप्यशक्त एचासौ, तथा सति परिस्फुटम् । नेश्वरेण कृतं सर्पमिति वक्तस्वमुच्चकैः ॥ २॥ पापवस्स्वर्थकारित्वाद्धर्मादिरपि किं ततः" । इति, अथ प्रयीथाः-खबमसौ धर्माधम्मों करोति,8|१० तत्फलं त्वीश्वर एव भोजवति, तस्य धर्माधर्मफलभोमे स्वयशक्तत्वादिति, तदप्यसत् , यतो वो नाम खयं धर्याधर्मों विधातुमलं स कथं तत्फलं स्वयमेव न भोक्तुमीशः?, न हि पक्तुमोदनं समर्थो न भोक्तमिति लोके प्रतीतं, अथवा भवत्येतदपि तथाऽप्यसौ धर्मफलमुम्मसदेवाङ्गमासंस्पर्शादिरूपमनुभाषपतु, तपेष्टत्वात् , अधर्मफलं तु बरक-13॥२३ दीप अनुक्रम [१४०] ~450~

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528