________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४७]/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४७]]
KESAACCIAS
कारिताप्रसङ्गः, अथाधर्ममसीन कारयत्ति, किन्तु स्वत्त एवासौ अधर्मामाचरति, अधर्मकारिणं सु तं तत्फलमसदनु- अज्ञानवाद्यभावयति, तदन्येश्वरयत्, तथाहि-तदम्ये ईश्वरा राजादयो नाधर्मे जनं प्रवर्त्तवन्ति अधर्मफलं तु प्रेष्यादिकमनुभावय-13 विकारः |न्ति तहगवानीश्वरोऽपि, तदप्ययुक्तं, अन्ये हि ईश्वरा न पापप्रतिषेधं कारयितुमीशाः, न हि नाम राजानोऽपि उग्रशासनाः पापे मनोवाकायनिमिते (प्रवृत्त) सर्वथा प्रतिषेधयितुं प्रभविष्णवः, स तु भगवान् धर्माधर्मविधिप्रतिषेधविधापनसमर्थ इष्यते ततः कथं पापे प्रवृत्तं न प्रतिषेधवति ?, अप्रतिषेधतश्च परमार्थतः स एव कारयति, तत्फलश्च (ख) १५ | पश्चादनुभावनादिति तदवस एव दोषः, अब पापे प्रपर्तमान प्रतिषेधयितुमशक्त इष्यते तर्हि नैवोचकैरिदमविधा-181 तव्यं सर्वमीश्वरेण कृतमिति, अपिच-यघसी खयमधर्म करोति तथा धर्ममपि करिष्यति फलं च सबमेवर भोक्ष्यते ततः किमीश्चरकल्पनया विषेपमिति ?, उक्तं च-"स्वशक्तयाऽन्येश्वराः पापप्रतिषेधं न कुर्वते । स त्वत्सन्तमशक्तेभ्यो, ब्यावृत्तमतिरिवते ॥ १॥ अवाप्यशक्त एचासौ, तथा सति परिस्फुटम् । नेश्वरेण कृतं सर्पमिति वक्तस्वमुच्चकैः ॥ २॥ पापवस्स्वर्थकारित्वाद्धर्मादिरपि किं ततः" । इति, अथ प्रयीथाः-खबमसौ धर्माधम्मों करोति,8|१० तत्फलं त्वीश्वर एव भोजवति, तस्य धर्माधर्मफलभोमे स्वयशक्तत्वादिति, तदप्यसत् , यतो वो नाम खयं धर्याधर्मों विधातुमलं स कथं तत्फलं स्वयमेव न भोक्तुमीशः?, न हि पक्तुमोदनं समर्थो न भोक्तमिति लोके प्रतीतं, अथवा भवत्येतदपि तथाऽप्यसौ धर्मफलमुम्मसदेवाङ्गमासंस्पर्शादिरूपमनुभाषपतु, तपेष्टत्वात् , अधर्मफलं तु बरक-13॥२३
दीप अनुक्रम [१४०]
~450~