________________
आगम
(४४)
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
x अज्ञानवाय
धिकार:
सूत्राक
[४७]]
श्रीमलय-14 |सन्ध्यायां तमःसन्ततिरिवारष्टपर्यन्ता ध्यानध्यमापादयन्ती प्रसरत्यनयस्था, अथ मन्येथा वार्द्धक्यादिको जन्तुःसर्वोऽपि गिरीया | खरूपेणाज्ञस्ततः स प्रेरित एव खकर्मणि प्रवर्तते भगवास्त्वीश्वरः सकलपदार्थज्ञाता ततो नासौ खकर्मण्यन्यं स्वनन्दीवृत्तिः
प्रेरकमपेक्षते तेन नानवस्था, तदप्यसत् , इतरेतराश्रयदोषप्रसङ्गात् , तथाहि-सकलपदार्थयथाऽवस्थितस्वरूपज्ञा॥२१९॥ तृत्वे सिद्धे सत्यन्याप्रेरितत्वसिद्धिः अन्याप्रेरितत्वसिद्धौ च सकलजगत्करणतः सर्वज्ञत्वसिद्धिरित्येकासिद्धावन्यतरस्या
प्यसिद्धिः, अपिच-यघसौ सर्वज्ञो वीतरागश्च तकिमर्थमन्यं जनमसद्व्यवहारे प्रवर्तयति ?, मध्यस्था हि विवेकिनः सद्व्यवहार एवं प्रवर्तयन्ति, नासद्व्यवहारे, स तु विपर्वयमपि करोति, ततः कथमसौ सर्वज्ञो वीतरागो पा', अयोध्येत-सद्व्यवहारविषयमेव भगवानुपदेशं ददाति तेन सर्वज्ञो वीतरागश्च, यस्त्वधर्मकारी जनसमूहस्तं फलमसदमुभाषचति येन स तस्मादधर्माद् व्यावतते, तह उचितफलदायित्वाद्विवेकवानेष भगवानिति न कश्चिदोपः, तदप्यसमीक्षिताभिधानं, यतः पापेऽपि प्रथम स एव प्रवर्सयति नान्यो, न च स्वयं प्रवर्तते, तस्माज्ञत्वेन पापे धर्मे या स्वयंप्रवृत्तेरयोगात्, ततः पूर्व पापे प्रवर्य तत्फलमनुभान्य पश्चाद्धम्र्मे प्रवर्त्तयतीति केयमीश्वरस्य प्रेक्षापूर्वकारिता ?, अथ पाषेऽपि प्रथमं प्रपतयति तत्कर्माधिष्ठित एव, तथाहि-तदेव तेन जन्तुना कृतं कर्म यदशात्ताप एवं प्रवर्तते, ईश्वरोऽपि च भगवान् सर्वजस्तथारूपं तकर्म साक्षात् ज्ञात्वा तं पाप एव प्रवर्तयति, तत्र उचितफलदायित्वान्नाप्रेक्षापूर्वकारीति, ननु सदपि कर्म तेनैव कारितं, सतस्तदपि कस्मात्प्रथमं कारयतीति स एषाप्रेक्षापूर्व
दीप अनुक्रम [१४०]
।।२१९॥
SAREaratunintimational
FarPranaamymucom
~449~