Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४७]/गाथा ||८१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
सूत्राक
॥२२॥
४७
श्रीमलय- मापदप्रेक्षायत्ताप्रसङ्गः, एतेन यदाहुः खभाववादिनः-'इह सर्वे भावाः खभाववशादुपजायन्ते' इति, तदपि प्रतिक्षिगिरीया समवगन्तव्यं, उक्तरूपाणां प्रायस्तत्रापि समानत्वात् , तथाहि-खभावो भावरूपो वा स्वादभावरूपा वा!, भावरू-साधिकार नन्दीकृत्तिः पोऽप्येकरूपोऽनेकरूपो वेत्यादि सर्व तदवस्थमेवात्रापि दूषणजालमुपढौकते, अपिच-यः खो भावः खभावः, आ
त्मीयो भाव इत्यर्थः, स च कार्यगतो वा हेतुभवेत् कारणगतो वा ?, न तावत्कार्यगतो, यतः कार्ये परिनिष्पन्ने सति स कार्यगतः खभावो भविष्यति, नानिष्पन्ने, निष्पन्ने च कार्ये कथं स तस्य हेतुः?, यो हि यस्खालब्धलाभसम्पाद-18 नाय प्रभवति स तस्य हेतुः, कार्य च परिनिष्पन्नतया लब्धात्मलाभ, अन्यथा तस्यैव खभावस्याभावप्रसङ्गात् , ततः, कथं स कार्यस्य हेतुर्भवति?, कारणगतस्तु स्वभावः कार्यस्य हेतुरस्माकमपि सम्मतः, स च प्रतिकारणं विभिन्नस्तेन मृदः २० | कुम्भो भवति न पटादिः, मृदः पटादिकरणखभावाभावात्, तन्तुभ्योऽपि पट एव भवति न घटादिः, तन्तूनां घटादिकरणे स्वभावाभावात् , ततो यदुच्यते-मृदः कुम्भो भवति न पटादि रित्यादि तत्सर्व कारणगतस्वभावाभ्युप-10 गमे सिद्धसाध्यतामध्यमध्यासीनमिति न नो बाधामादधाति, यदपि चोक्तम्-'आस्तामन्यत्कार्यजात'मित्यादि,
२२४॥ ४ तदपि कारणगतखभावाङ्गीकारेण समीचीनमेवावसेय, तथाहि-ते ककटुकमुद्गाः स्वकारणवशतस्तथारूपा एव
जाता ये स्थालीन्धनकालादिसामग्रीसम्पर्कऽपि न पाकमश्नुवते इति, खभावश्च कारणादभिन्न इति सबै सकारण|| मेवेति स्थितम् , उक्तं च-"कारणगओ उ हेऊ केण व निहोत्ति निययक जस्सन य सो तओ विभिन्नो सकारणं
कारगतस्तु (खभावः) हे केन सा ने इति निजककार्यस्य ? । न च स (खभावः) ततो विभिन्नः स कारणमेव सर्व ततः ॥१॥
दीप अनुक्रम [१४०]
~459~

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528