Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [४७]/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४७]]
यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत् , न च निवारयति, न च विप्रतारयति, करोति च देशनां कृतकृ--अज्ञान योऽपि तीर्थकरनामकर्मोदयात् , ततो ज्ञायते एष एवास्योपदेशस्वार्थ इति, उक्तं च-"नाएऽवि तदुवएसे एसे-14धिकार:
वत्थो मउत्ति से एवं । नजइ पवचमाणं जन निवारेइ तह चेव ॥१॥ अन्नह य पवतंतं निवारई न य तओ पवंशाचेई । जम्हा स वीयरागो कहणे पुण कारणं कम्मं ॥२॥" एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्या
थेनिश्चये जाते यदुक्तं-'गौतमादिरपि छमस्थ' इत्यादि, तदप्यसारमवसेयं, छमस्थस्याप्युक्तप्रकारेण भगवदुपदेशाथेनिश्चयोपपत्तेः, तथा चित्रार्था अपि शब्दा भगवतैव समेयिताः, ते च प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रतिपादितास्ततो न कश्चिद्दोषः, तपकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः भगवताऽपि च तथा तथाऽथावगमे प्रति-1 षेधाकरणादिति, एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्यावगतावाचार्यपरम्परात इदानीमपि तदर्थावगमो
भवति, न चाचार्यपरम्परा न प्रमाणं, अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्यापाक मशक्यत्वात् , अपिचदभवद्दशेनमपि किमागममूलमनागममूलं वा?,यद्यागममूलं तर्हि कथमाचार्य परम्परामन्तरेण ?, आगमार्थस्थावबोदुमश-दा क्यत्वात् , अथानागममूलं तर्हि न प्रमाणं, उन्मत्तकविरचितदर्शनवत् , अथ यद्यपि नागममूलं तथापि युक्त्युपपन्न
ज्ञातेऽपि तदुपदेशे एष एवाओं मत इति तपेयम् । ज्ञायते प्रवर्तमानं यन्त्र निवारयति तथैव ॥ १ ॥ अन्यथा च प्रार्तमानं निवारयेत् न च ततः प्रवश्यते । | यस्मात् स वीतरागः कयने पुनः कारणं कमै ॥ १॥ २ संकेतिताः ।
Cccc
दीप अनुक्रम [१४०]
~464~

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528