________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [४७]/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४७]]
यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत् , न च निवारयति, न च विप्रतारयति, करोति च देशनां कृतकृ--अज्ञान योऽपि तीर्थकरनामकर्मोदयात् , ततो ज्ञायते एष एवास्योपदेशस्वार्थ इति, उक्तं च-"नाएऽवि तदुवएसे एसे-14धिकार:
वत्थो मउत्ति से एवं । नजइ पवचमाणं जन निवारेइ तह चेव ॥१॥ अन्नह य पवतंतं निवारई न य तओ पवंशाचेई । जम्हा स वीयरागो कहणे पुण कारणं कम्मं ॥२॥" एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्या
थेनिश्चये जाते यदुक्तं-'गौतमादिरपि छमस्थ' इत्यादि, तदप्यसारमवसेयं, छमस्थस्याप्युक्तप्रकारेण भगवदुपदेशाथेनिश्चयोपपत्तेः, तथा चित्रार्था अपि शब्दा भगवतैव समेयिताः, ते च प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रतिपादितास्ततो न कश्चिद्दोषः, तपकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः भगवताऽपि च तथा तथाऽथावगमे प्रति-1 षेधाकरणादिति, एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्यावगतावाचार्यपरम्परात इदानीमपि तदर्थावगमो
भवति, न चाचार्यपरम्परा न प्रमाणं, अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्यापाक मशक्यत्वात् , अपिचदभवद्दशेनमपि किमागममूलमनागममूलं वा?,यद्यागममूलं तर्हि कथमाचार्य परम्परामन्तरेण ?, आगमार्थस्थावबोदुमश-दा क्यत्वात् , अथानागममूलं तर्हि न प्रमाणं, उन्मत्तकविरचितदर्शनवत् , अथ यद्यपि नागममूलं तथापि युक्त्युपपन्न
ज्ञातेऽपि तदुपदेशे एष एवाओं मत इति तपेयम् । ज्ञायते प्रवर्तमानं यन्त्र निवारयति तथैव ॥ १ ॥ अन्यथा च प्रार्तमानं निवारयेत् न च ततः प्रवश्यते । | यस्मात् स वीतरागः कयने पुनः कारणं कमै ॥ १॥ २ संकेतिताः ।
Cccc
दीप अनुक्रम [१४०]
~464~