________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम [१४० ]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [४७]/गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
नदीवृत्तिः
॥२२६॥
श्रीमलय- 8 होइ परिणामो । पावनिवित्तीय परा नेयं अण्णाणिणो उभयं ॥ २ ॥” ततो यदुक्तम्- 'अज्ञानमेव मुमुक्षुणा मुक्ति- ४ अज्ञानवाचगिरीया पथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञान' मिति, तत्तेषां मूढमनस्कतासूचक मवगन्तव्यं, यदप्युक्तं- 'भवेत् युक्तो ज्ञानस्याघिकारः भ्युपगमो यदि ज्ञानस्य निश्चयः कर्त्तुं पार्यते' इत्यादि, तदपि वालिशजल्पितं, यतो यद्यपि सर्वेऽपि दर्शनिनः परस्परं ४ भिन्नमेव ज्ञानं प्रतिपन्नाः तथापि यद्वचो दृष्टेष्टात्राधितं पूर्वापराव्याहतं च तत्सम्यग्रूपमवसेयं, तादृग्भूतं च वचो भगवत्प्रणीतमेवेति तदेव प्रमाणं न शेषमिति, यदप्युक्तं- 'सुगतादयोऽपि सौगतादिभिः सर्वज्ञा इष्यन्ते' इत्यादि, तदप्यसत् दृष्टेष्टबाधितवचनतथा सुगतादीनामसर्वज्ञत्वात् यथा च दृष्टेष्टबाधितवचनता सुगतादीनां तथा प्रागेव सर्वज्ञसिद्धौ लेशतो दर्शिता, ततो भगवानेव सर्वज्ञः, उक्तं च- " सर्वण्णुविहाणंमिवि दिद्विद्वावाहियाउ वयणाओ । सघण्णू होद जिणो सेसा सचे असण्णू ॥ १ ॥ एतेन यदुक्तं भवतु या वर्द्धमानस्वामी सर्वज्ञस्तथापि तस्य सत्कोऽयमाचारादिक उपदेश इति कथं प्रतीयते ?' इति, तदपि दुरापास्तं, अन्यस्येत्थम्भूतदृष्टेष्टबाधितवचनप्रवृत्तेरसम्भवात् यदप्युक्तं- 'भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिक उपदेशो वर्द्धमानखामिन इति, तथापि तस्यो|पदेशस्यायमर्थो नाभ्य इति न शक्यं प्रत्येतुमित्यादि, तदप्ययुक्तं, भगवान् हि वीतरागस्ततो न विप्रतारयति, बिप्रतारणा हेतुरागादिदोषगणासम्भवात्, तथा सर्वज्ञत्वेन विपरीतं सम्यग् वाऽर्थमवबुध्यमानं शिष्यं जानाति ततो
१ सर्वविधानेऽपि बाधितात् बधनात् । सर्वक्षो भवति जिनः शेषाः सर्वे असवैज्ञाः ॥ १ ॥
For PPLse On
JE
~463~
२०
॥२२६॥ २४