Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम [१४० ]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [४७]/गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
नदीवृत्तिः
॥२२६॥
श्रीमलय- 8 होइ परिणामो । पावनिवित्तीय परा नेयं अण्णाणिणो उभयं ॥ २ ॥” ततो यदुक्तम्- 'अज्ञानमेव मुमुक्षुणा मुक्ति- ४ अज्ञानवाचगिरीया पथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञान' मिति, तत्तेषां मूढमनस्कतासूचक मवगन्तव्यं, यदप्युक्तं- 'भवेत् युक्तो ज्ञानस्याघिकारः भ्युपगमो यदि ज्ञानस्य निश्चयः कर्त्तुं पार्यते' इत्यादि, तदपि वालिशजल्पितं, यतो यद्यपि सर्वेऽपि दर्शनिनः परस्परं ४ भिन्नमेव ज्ञानं प्रतिपन्नाः तथापि यद्वचो दृष्टेष्टात्राधितं पूर्वापराव्याहतं च तत्सम्यग्रूपमवसेयं, तादृग्भूतं च वचो भगवत्प्रणीतमेवेति तदेव प्रमाणं न शेषमिति, यदप्युक्तं- 'सुगतादयोऽपि सौगतादिभिः सर्वज्ञा इष्यन्ते' इत्यादि, तदप्यसत् दृष्टेष्टबाधितवचनतथा सुगतादीनामसर्वज्ञत्वात् यथा च दृष्टेष्टबाधितवचनता सुगतादीनां तथा प्रागेव सर्वज्ञसिद्धौ लेशतो दर्शिता, ततो भगवानेव सर्वज्ञः, उक्तं च- " सर्वण्णुविहाणंमिवि दिद्विद्वावाहियाउ वयणाओ । सघण्णू होद जिणो सेसा सचे असण्णू ॥ १ ॥ एतेन यदुक्तं भवतु या वर्द्धमानस्वामी सर्वज्ञस्तथापि तस्य सत्कोऽयमाचारादिक उपदेश इति कथं प्रतीयते ?' इति, तदपि दुरापास्तं, अन्यस्येत्थम्भूतदृष्टेष्टबाधितवचनप्रवृत्तेरसम्भवात् यदप्युक्तं- 'भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिक उपदेशो वर्द्धमानखामिन इति, तथापि तस्यो|पदेशस्यायमर्थो नाभ्य इति न शक्यं प्रत्येतुमित्यादि, तदप्ययुक्तं, भगवान् हि वीतरागस्ततो न विप्रतारयति, बिप्रतारणा हेतुरागादिदोषगणासम्भवात्, तथा सर्वज्ञत्वेन विपरीतं सम्यग् वाऽर्थमवबुध्यमानं शिष्यं जानाति ततो
१ सर्वविधानेऽपि बाधितात् बधनात् । सर्वक्षो भवति जिनः शेषाः सर्वे असवैज्ञाः ॥ १ ॥
For PPLse On
JE
~463~
२०
॥२२६॥ २४

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528