________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४७]/गाथा ||८१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
सूत्राक
॥२२॥
४७
श्रीमलय- मापदप्रेक्षायत्ताप्रसङ्गः, एतेन यदाहुः खभाववादिनः-'इह सर्वे भावाः खभाववशादुपजायन्ते' इति, तदपि प्रतिक्षिगिरीया समवगन्तव्यं, उक्तरूपाणां प्रायस्तत्रापि समानत्वात् , तथाहि-खभावो भावरूपो वा स्वादभावरूपा वा!, भावरू-साधिकार नन्दीकृत्तिः पोऽप्येकरूपोऽनेकरूपो वेत्यादि सर्व तदवस्थमेवात्रापि दूषणजालमुपढौकते, अपिच-यः खो भावः खभावः, आ
त्मीयो भाव इत्यर्थः, स च कार्यगतो वा हेतुभवेत् कारणगतो वा ?, न तावत्कार्यगतो, यतः कार्ये परिनिष्पन्ने सति स कार्यगतः खभावो भविष्यति, नानिष्पन्ने, निष्पन्ने च कार्ये कथं स तस्य हेतुः?, यो हि यस्खालब्धलाभसम्पाद-18 नाय प्रभवति स तस्य हेतुः, कार्य च परिनिष्पन्नतया लब्धात्मलाभ, अन्यथा तस्यैव खभावस्याभावप्रसङ्गात् , ततः, कथं स कार्यस्य हेतुर्भवति?, कारणगतस्तु स्वभावः कार्यस्य हेतुरस्माकमपि सम्मतः, स च प्रतिकारणं विभिन्नस्तेन मृदः २० | कुम्भो भवति न पटादिः, मृदः पटादिकरणखभावाभावात्, तन्तुभ्योऽपि पट एव भवति न घटादिः, तन्तूनां घटादिकरणे स्वभावाभावात् , ततो यदुच्यते-मृदः कुम्भो भवति न पटादि रित्यादि तत्सर्व कारणगतस्वभावाभ्युप-10 गमे सिद्धसाध्यतामध्यमध्यासीनमिति न नो बाधामादधाति, यदपि चोक्तम्-'आस्तामन्यत्कार्यजात'मित्यादि,
२२४॥ ४ तदपि कारणगतखभावाङ्गीकारेण समीचीनमेवावसेय, तथाहि-ते ककटुकमुद्गाः स्वकारणवशतस्तथारूपा एव
जाता ये स्थालीन्धनकालादिसामग्रीसम्पर्कऽपि न पाकमश्नुवते इति, खभावश्च कारणादभिन्न इति सबै सकारण|| मेवेति स्थितम् , उक्तं च-"कारणगओ उ हेऊ केण व निहोत्ति निययक जस्सन य सो तओ विभिन्नो सकारणं
कारगतस्तु (खभावः) हे केन सा ने इति निजककार्यस्य ? । न च स (खभावः) ततो विभिन्नः स कारणमेव सर्व ततः ॥१॥
दीप अनुक्रम [१४०]
~459~