________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४७]/गाथा ||८१...|| ........... ....................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
ACCACARog
[४७]]
वा अज्ञानवाघजायमानो दृश्यते घटस्ततः किमिहायुक्तं ?, न खलु मृत्पिण्डस्तुच्छरूपः, खरूपभावात् , ततः कथमिव तस्य हेतुता
INIधिकार नोपपत्तिमर्हति ?, तदप्यसमीचीनं, यतो न य एवं मृत्पिण्डस्य खरूपभावः स एवाभावो भवितुमर्हति, भावाभाव-15 विरोधात् , तथाहि-यदि भावः कथमभावः, अथाभावः कथं भाष इति?, अथोच्येत-खरूपापेक्षया भावरूपता पररूपापेक्षया चाभावरूपता ततो भावाभावयोर्मिन्ननिमित्तत्वान्न कश्चिद्दोष इति, नन्वेवं मृत्पिण्डस्य भावाभावात्मकत्वाभ्युपगमेऽनेकान्तात्मकता स्वतन्त्रविरोधिनी भवतः प्राप्नोति, एवं हि बुवाणा जैना एव सदसि विराजन्ते ये सर्व वस्तु खपरभावादिनाऽनेकान्तात्मकमभिमन्यन्ते न भवाशा एकान्तग्रहग्रस्तमनसः, स्यादेतत्-परिकल्पितस्तत्र पररूपाभावः खरूपभावस्तु तात्त्विकः ततो नानेकान्तात्मकत्वप्रसङ्ग इति, यद्येवं तर्हि कथं ततो मृत्पिण्डा घटभावः?, तत्र परमार्थतो घटप्रागभावस्थाभावात् , यदि पुनः प्रागभावाभावेऽपि ततो घटो भवेत् तर्हि सूत्रपिण्डादेरपि कस्मान्न भवति ?, प्रागभावाभावाविशेषात् , कथं वा ततो न खरविषाणमिति यत्किञ्चिदेतत् , यदप्युक्तं-यद्यदा यतो भवति कालान्तरेऽपि तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते इति, तदप्ययुक्तमेव, कारणसामग्रीशक्तिनिय-| मतः कार्यस्य तदा तत एव तेनैव रूपेण भावसम्भवात् , ततो यदुक्तं-'अन्यथा कार्यकारणभावव्यवस्था प्रतिनियत-11 रूपन्यवस्था च न भवेत् , नियामकाभावादिति, तद्वहिः प्लवते, कारणशक्तिरूपस्य नियामकस्य भावात् , एवं च कारणशक्तिनैयत्सतः कार्यस्य नैयत्ये कथं प्रेक्षावान् प्रमाणपथकुशलः प्रमाणोपपन्नयुक्तिवाधितां नियतिमङ्गीकुरुते १, मा I
दीप अनुक्रम [१४०]
Imamuraryan
~458~