Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 455
________________ आगम (४४) प्रत सूत्रांक [४७] दीप अनुक्रम [१४० ] [भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [४७]/गाथा ||८९...|| ...... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः श्रीमलयगिरीया नन्दीवृत्तिः x ॥२२२॥ पत्त्याधानेनात्मनो व्यामोहे निवर्त्त्यमानेऽवश्यं पूर्वरूपत्यागोऽपररूपस्य चाव्यामूढता लक्षणस्योत्पत्तिरित्यद्वैतंप्रतिज्ञाहानिः परस्मै च प्रतिपादयन्नियमतः परमभ्युपगच्छेत् परं चाभ्युपगच्छन् तस्मै चाद्वैतरूपं तत्त्वं निवेदयन् पिता मे कुमारब्रह्मचारीत्यादि वदन्निव कथं नोन्मत्तः १, खपराभ्युपगमेनाद्वैतवचसो बाधनादिति यत्किञ्चिदेतत् ॥ यदपि च नियतिवादिन उक्तवन्तो-नियतिर्नाम तत्त्वान्तरमस्तीति, तदपि ताड्यमानाऽतिजीर्णघट इव विचारताडनमसहमानं शतशो विशरारुभावमाभजते, तथाहि तन्नियतिरूपं नाम तत्त्वान्तरं भावरूपं वा स्यादभावरूपं वा १, यदि भावरूपं तर्हि किमेकरूपमनेकरूपं वा १, यद्येकरूपं ततस्तदपि नित्यमनित्यं वा ?, यदि नित्यं कथं भावानां हेतुः १, नित्यस्य कारणत्वायोगात्, तथाहि नित्यमाकालमेकरूपमुपवते, अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया नित्यत्वस्य व्यावर्णनात्, ततो यदि तेन रूपेण कार्याणि जनयति तर्हि सर्वदा तेन रूपेण जनयेत्, विशेषाभावात् न च सर्वदा तेन रूपेण जनयति, क्वचित्कदाचित्तस्य भावस्य दर्शनात्, अविच- पानि द्वितीयादिषु क्षणेषु कर्त्तव्यानि कार्याणि तान्यपि प्रथमसमय एवोत्पादयेत्, तत्कारणखभावस्य तदानीमपि विद्यमानत्वात् मा वा द्वितीयादिष्वपि क्षणेपु, विशेषाभावात्, विशेषे वा बलादनित्यत्वं, 'अतादयस्थ्यमनित्यतां ब्रूम' इति वचनप्राण्यात्, अथाविशिष्टमपि नित्यं तं तं सहकारिणमपेक्ष्य कार्यं विधत्ते, सहकारिणश्च प्रतिनियत देशकालभाविनः, ततः सहकारिभावाभावाभ्यां कार्यस्य क्रम इति, तदप्यसमीचीनं, यतः सहकारिणोऽपि नियतिसम्पाद्याः, निवतिश्च प्रथमक्षणेऽपि त For Par at Use Only ~455~ अज्ञानवाद्यधिकारः २० ॥२२२॥ २५ waryra

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528