Book Title: Savruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [४३/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलय
सादिसपर्यसिताथ
प्रत
गिरीया नन्दीवृत्तिः ॥१९७॥
सूत्राक [४३]
सू.४३
पमाणाइएहिं निद्दिवा । अइदूसमत्ति घोरा वाससहस्साइ इगवीसा ॥ २१ ॥ ओसप्पिणीए एसो कालविभागो जिणेहि निहिटो । एसो चिय पडिलोमं विन्नेओस्सप्पिणीएऽवि ॥२२॥ एयं तु कालचकं सिस्सजणाणुग्गहद्वि()या
मणिकं । संखेवेण महत्थो विसेस सुत्ताओ नायबो ॥ २३॥" "नोउसप्पिणी'त्यादि, नोत्सर्पिणीमवसर्पिणी प्रती|त्यानाद्यपर्यवसितं, महाविदेहेपु हि नोत्सर्पिण्यवसर्पिणीरूपः कालः, तत्र च सदैवावस्थित सम्यक्श्रुतमित्यनाद्यप
यवसितं, तथा भावतो 'ण'मिति वाक्यालङ्कारे, 'ये' इत्यनिर्दिष्टनिर्देशे ये केचन यदा पूर्वाह्नादौ जिनः प्रज्ञप्ता जिनप्रज्ञप्ता भावा:-पदार्थाः 'आधविजंति'त्ति प्राकृतत्वादाख्यायन्ते, सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदप्रदर्शनेनाख्यायन्ते,तेषां नामादीनां भेदाः प्रदर्श्यन्ते इत्यर्थः, प्ररूप्यन्ते नामादिभेदस्वरूपकथनेन प्रख्यायन्ते नामादीनां भेदानां स्वरूपमाख्यायते इति भावार्थः, यथा-"पज्जायाणभिधेयं ठियमन्नत्थे तदत्थनिरविक्खं । जाइच्छियं च नाम जाव दवं च पाएणं ॥१॥जं पुण तदत्थसुन्नं तदभिपाएण तारिसागारं । कीरइ व निरागारं इत्तरमियरं च सा ठवणा ॥२॥” इत्यादि, तथा दयन्ते-उपमानमात्रोपदर्शनेन प्रकटीक्रियन्ते, यथा
१ प्रमाणादिनिर्दिष्टा । अति दुग्धमेति (माऽति) घोरा वर्षसहस्राणि एकविंशतिः ॥ २१ ॥ अवसर्पिण्यामेष कालविभागो जिननिर्दिष्टः । एष एवं प्रतिलोमो विज्ञेय उत्सर्पिण्यामपि ॥ २२ ॥ एतत्तु कालचकं शिष्यजनानुग्रहार्थाय भणितम् । संक्षेपेग महार्थो विशेषः स्वात् ज्ञातव्यः ॥ २१॥ २ पर्यायानमिधेयं स्थितमन्यार्थे तदर्थनिरपेक्षम् । यादरिक व नाम याबद्रव्यं च प्रायेण ॥१॥ यत्पुनस्तदर्थशून्यं तदभिप्रायेण तारपाकारम् । किवते वा निराकारमित्वरमितस्य सा
दीप
अनुक्रम [१३६]
॥१९७॥
स्थापना ।।२।।
SARERaunintenmarana
~405~

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528