________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [४३/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलय
सादिसपर्यसिताथ
प्रत
गिरीया नन्दीवृत्तिः ॥१९७॥
सूत्राक [४३]
सू.४३
पमाणाइएहिं निद्दिवा । अइदूसमत्ति घोरा वाससहस्साइ इगवीसा ॥ २१ ॥ ओसप्पिणीए एसो कालविभागो जिणेहि निहिटो । एसो चिय पडिलोमं विन्नेओस्सप्पिणीएऽवि ॥२२॥ एयं तु कालचकं सिस्सजणाणुग्गहद्वि()या
मणिकं । संखेवेण महत्थो विसेस सुत्ताओ नायबो ॥ २३॥" "नोउसप्पिणी'त्यादि, नोत्सर्पिणीमवसर्पिणी प्रती|त्यानाद्यपर्यवसितं, महाविदेहेपु हि नोत्सर्पिण्यवसर्पिणीरूपः कालः, तत्र च सदैवावस्थित सम्यक्श्रुतमित्यनाद्यप
यवसितं, तथा भावतो 'ण'मिति वाक्यालङ्कारे, 'ये' इत्यनिर्दिष्टनिर्देशे ये केचन यदा पूर्वाह्नादौ जिनः प्रज्ञप्ता जिनप्रज्ञप्ता भावा:-पदार्थाः 'आधविजंति'त्ति प्राकृतत्वादाख्यायन्ते, सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदप्रदर्शनेनाख्यायन्ते,तेषां नामादीनां भेदाः प्रदर्श्यन्ते इत्यर्थः, प्ररूप्यन्ते नामादिभेदस्वरूपकथनेन प्रख्यायन्ते नामादीनां भेदानां स्वरूपमाख्यायते इति भावार्थः, यथा-"पज्जायाणभिधेयं ठियमन्नत्थे तदत्थनिरविक्खं । जाइच्छियं च नाम जाव दवं च पाएणं ॥१॥जं पुण तदत्थसुन्नं तदभिपाएण तारिसागारं । कीरइ व निरागारं इत्तरमियरं च सा ठवणा ॥२॥” इत्यादि, तथा दयन्ते-उपमानमात्रोपदर्शनेन प्रकटीक्रियन्ते, यथा
१ प्रमाणादिनिर्दिष्टा । अति दुग्धमेति (माऽति) घोरा वर्षसहस्राणि एकविंशतिः ॥ २१ ॥ अवसर्पिण्यामेष कालविभागो जिननिर्दिष्टः । एष एवं प्रतिलोमो विज्ञेय उत्सर्पिण्यामपि ॥ २२ ॥ एतत्तु कालचकं शिष्यजनानुग्रहार्थाय भणितम् । संक्षेपेग महार्थो विशेषः स्वात् ज्ञातव्यः ॥ २१॥ २ पर्यायानमिधेयं स्थितमन्यार्थे तदर्थनिरपेक्षम् । यादरिक व नाम याबद्रव्यं च प्रायेण ॥१॥ यत्पुनस्तदर्थशून्यं तदभिप्रायेण तारपाकारम् । किवते वा निराकारमित्वरमितस्य सा
दीप
अनुक्रम [१३६]
॥१९७॥
स्थापना ।।२।।
SARERaunintenmarana
~405~