________________
आगम
(४४)
sarsa
प्रत
सूत्रांक
[४३]
दीप
अनुक्रम
[१३६ ]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४३ ] / गाथा ||८१...|| ..... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
गौरिव गवय इत्यादि, तथा निदर्श्यते- हेतुदृष्टान्तोपदर्शनेन स्पष्टतरीक्रियन्ते, उपदश्यन्ते - उपनयनिगमनाभ्यां नि:शङ्कं शिष्यबुद्धौ स्थाप्यन्ते, अथवा उपदर्श्यन्ते सकलनयाभिप्रायावतारणतः पटुप्रज्ञ शिष्यबुद्धिषु व्यवस्थाप्यन्ते तान् भावान् 'तदा तस्मिन् काले तथाऽऽख्यायमानान् प्रतीत्य सादिसपर्यवसितं एतदुक्तं भवति तस्मिन् काले तं तं प्रज्ञापकोपयोगं खरविशेषं प्रयत्नविशेषमासन विशेषमङ्गविन्यासादिकं च प्रतीत्य सादिसपर्यवसितम्, उपयोगादेः प्रतिकालं अन्यथाऽन्यथा भवनातू, उक्तं च – “उपयोगसरपयत्ता आसणभेयाइया य पइसमयं । भिण्णा पण्णवगस्सा साइयसपचंतयं तम्हा ॥ १ ॥" क्षायोपशमिकभावं पुनः प्रतीत्यानाद्यपर्यवसितं प्रवाहरूपेण क्षायोपशमिकभावस्थानाद्यपर्यवसितत्वात्, अथवाऽत्र चतुर्भङ्गिका, तद्यथा - सादिसपर्यवसितं १ साद्य पर्यवसित २ मनादिसपर्यवसित ३मनाद्यपर्यवसितं च ४, तत्र प्रथमभङ्गप्रदर्शनायाह - 'अथवेत्यादि, अथवेति प्रकारान्तरोपदर्शने भवसिद्धिको भव्यस्तस्य सम्यक्क्षुतं सादि (स) पर्यवसितं सम्यक्त्वलाभे प्रथमतया भावात् भूयो मिध्यात्वप्राप्तौ केवलोत्पत्तौ वा विनाशात्, द्वितीयस्तु भङ्गः शून्यो, न हि सम्यक्क्षुतं मिथ्याश्रुतं या सादि भूत्वाऽपर्यवसितं सम्भवति, मिथ्यात्वप्राप्ती केवलोत्पत्तौ वाऽवश्यं सम्यक्क्षुतस्य विनाशात्, मिध्याश्रुतस्यापि च सादेरवश्यं कालान्तरे सम्यक्त्वावातावभावादिति, तृतीयभङ्गकस्तु मिथ्याश्रुतापेक्षया वेदितव्यः, तथाहि - भग्यस्थानादिमिथ्यादृटेर्मिथ्याश्रुतमनादि सम्यक्त्वावासौ च तदपयातीति सपर्यवसितं चतुर्थभङ्गकं पुनरुपदर्शयति- 'अभवे' त्यादि, अभवसिद्धिकः - अभव्यस्तस्य श्रुतं मिध्याश्रुत
For Para Use Only
~406~
सादिसपर्य वसिताद्यधिकार
सू. ४३
५
१०
१३
wor