________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४३]/गाथा ||८१...|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक [४३]
1 कप्पपायवेहितो। होति किलेंसेण विणा पायं पुण्णाणुभावेणं ॥१२॥ तो सुसमदुस्समाए पवाहरूवेण कोडिकोडीओ। सादिसपर्य
लवसिताबअयराण दोन्नि सिट्ठा जिणेहिँ जियरागदोसेहिं ॥ १३॥ तीए पुरिसाणमाउं एग पलिअंतहा पमाणं च । एगं च
|धिकारः गाउयं तीऍ आईए भणति समयन्नू ॥ १४ ॥ उवभोगपरीभोगा तेसिपि य कम्पपायवेहितो । होति किलेसेण विणा नवरं पुण्णाणुभावेणं ॥ १५॥ सूसमदुसमावसेसे पढमजिणो धम्मनायगो भययं । उप्पण्णो सुहपुण्णो | सिप्पकलादंसओ उसभो ॥१॥ तो दुसमसूसमूणा वायालीसाइ वरिससहसेहिं । सागरकोडाकोडी एमेव जिणेहिँ पण्णता ॥१७॥ तीए पुरिसाणमाउं पुवपमाणेण तह पमाणं च । धणुसंखा निद्दिळं विसेस सुत्ताओ नायवं ॥१८॥ | उपभोगपरीभोगा पपरोसहिमाइएहिं विनेया। जिणचक्किवासुदेवा सवेऽपि इमाद बोलीणा ॥ १९॥ इगवीससह|स्साई वासाणं दूसमा इमीए उ। जीवियमाणुवभोगाइयाई दीसंति हायंति ॥२०॥ एत्तो य किलिट्ठयरा जीय
दीप
४८
अनुक्रम [१३६]
१ कल्पपापेभ्यः । भवन्ति मेशेन विना प्रायः पुण्यागुभावेन ॥१२॥ तदा सुषमदुषमावा प्रवादरूपेण कोटी कोयी । भतरयोः विठे जिनेजितरागः ॥१२॥ तस्या पुरुषाणामायुरेक पक्ष्योपर्म तथा प्रमाणं च । एक च गन्यूतं तस्या पुरुषाणां आदी भणन्ति समयज्ञाः ॥ १४ ॥ उपभोगपरीभोगासलेषामपि च कल्पपादपेभ्यः । | भवन्ति क्लेशेन विना नर पुण्यानुभावेन ॥ १५ ॥ गुषमदुष्पमावशेषे प्रथमजिनी धर्मनायको भगवान् । उत्तमः पूर्ण शुभः शिल्पकलादर्शको पभः ॥ १६ ॥ ततः दुष्षमसुषमा कना द्विचत्वारिंशाता वपैसदः । सागरोपम होटी कोटी एवमेव जिनः प्रशता ॥१५॥ तस्या पुरुषाणामायुः पूर्वप्रमाणेन तथा प्रमाग का धनःसंख्यया विविध विशेषः सूत्रात्मासम्मः ॥१८॥ उपभोगारीभोगाः प्रवरोषध्यादिमिनिया । जिनतिजारदेवाः यस्या व्यतिकान्ताः ॥ | एकविषातिः सहभागि वर्षाणां दुषमाऽस्या तु । जीवितमानोपभोगादिकानि रश्यन्ते हीयमानानि ॥२०॥ तव शिष्टतरा जीवित
NEmasoma
~404~