________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [४३/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
श्रीमलय- गिरीया नन्दीवृत्तिः ॥१९६॥
सादिसपर्यवसिताथधिकार सू.४३
सूत्राक
[४३]
कप्पतरुसमूहाओ हॉति किलेसं विणा तेसिं ॥३॥ ते पुण दसप्पयारा कप्पतरू समणसमयकेऊहिं । धीरोहि विनिदिवा मणोरहापूरगा एए॥४॥ मत्तंगया य भिंगा तुडिअंगा दीव जोइ चित्तका । चित्तरसा मणियंगा गेहा-| गारा अणिय(गि)णाय ।। ५॥ मत्तंगएसु मजं सुहपेजं भायणाणि भिंगेसु । तुडियंगेसु य संगयतुडियाणि बहुप्पगा| राणि ॥६॥ दीवसिहा जोइसनामया य निचं करंति उज्जोयं । चित्तंगेसु य मलं चित्तरसा भोयणट्ठाए ॥७॥
मणियंगेसु य भूसणवराणि भवणाणि भवणरुक्खेसुं । आइण्णे (अणिगिणे)सु य इच्छियवत्थाणि बहुप्पगाराणि In८एएसु य अन्नेसु य नरनारिगणाण ताणमुवभोगा । भवियपुणब्भवरहिया इय सवण्णू जिणा बिति ॥९॥ तो तिषिण सागरोचमकोडाकोडीउ वीयरागेहिं । सुसमत्ति समक्खाया पवाहरूवेण धीरेहिं ॥१०॥ तीए पुरिसाणमाउं दोन्नि उपलियाई तह पमाणं च । दो चेव गाउयाई आईएँ भणंति समयन्नू ॥११॥ उवभोगपरीमोगा तेर्सिपिय
SHARE
दीप अनुक्रम [१३६]
॥१९६॥
कल्पतरसमहान भवति लेशं विना तेषाम् ॥३॥ ते पुनर्दशप्रकाराः कल्पतरखः श्रमणसमय केतुमिः । धीरविनिर्दिष्टा मनोरणापूरका एते ॥ ४ ॥ मत्तागदाश्च महानटितामा दीपज्योतिश्विनामा चित्ररसा मयशाः राहाकारा अनलाच ॥ ५॥ मत्तादेषु मय सुखपेयं भजनानि भोषु । त्रुटितानेषु व संगतत्रुटिनानि बहु प्रकारानि ॥६॥ दीपशिखा ज्योति मकाब नित्यं कुर्चन्त्युद्योतम् । वित्रानेषु च माल्वं चित्ररसा भोजनार्थाय ॥ ७ ॥ मण्यशेषु च भूषणवरागि भवनानि भवनक्षेषु । आकीर्णेषु चेप्सितानि च (प्रार्थितानि) वस्त्राणि बहुप्रकाराणि ॥६॥ एतेषु चान्येषु च नरनारीगणानां तेषामुपभोगाः। भाविभुनभवरहिता इति | सर्वज्ञा जिना ब्रुयते ॥ ९॥ ततसिनः सागरोपमकोटीकोटीमाना वीतरागैः । मुषमेति समाख्याता प्रकाहरूपेण धीरैः ॥१०॥ तस्यां पुरुषाणामायुः देव पल्लोपमे तथा प्रमाण च । दे एव गम्यूते भादौ भणन्ति समयकाः ॥ ११॥ उपभोगपरिभोगासोपामपि च
~403~